________________
श्रीकल्प
१३०७॥
र धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिः २, तृतीया च सा सकलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी आत्मरमणरूपा। उक्तंच योगश खे
"विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्तज्ज्ञै मनोगुप्ति रुदाहृता ॥१॥इति । तया मनोगुप्त्या युक्तः। बचोगुप्त:-चनगुप्तियुक्तः। तत्र वचनगुप्तिश्चतुर्विधा,
उक्तंच-"सच्चा तहेव मोसा-य, सच्चा मोसा तहेच य।
चउत्थी असच मोसा उ, वयगुत्ती चउबिहा॥१॥” (उत्त. २४ अ.) छाया-"सत्या तथैव मृषा च, सत्यामृषा तथैव च।
चतुर्थ्यसत्यामृषा तु, वचोगुप्तिश्चतुर्विधा ॥१॥इति । अनुकूल, परलोक को साधनेवाली, धर्मध्यान के अनुकूल मध्यस्थभाव रूप परिणति, (३) समस्त मानसिक वृत्तियों के निरोध से, योगनिरोध की अवस्था में उत्पन्न होनेवाली आत्मरमणरूप प्रवृत्ति । योगशास्त्र में कहा है
"विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् ।
. आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता" ॥१॥ इति। कल्पनाओं के जाल से सर्वथा मुक्त, समत्व मे मुमतिष्ठित और आत्मारूपी उद्यान में रमग करनेवाला मन ही मनोगुप्ति है। ऐसा गुप्ति के ज्ञाताओने कहा है ॥ १॥
भगवान् वचनगुप्ति से भी युक्त थे। वचनगुप्तिचार प्रकार की है। कहा भी हैઅનુકૂળ મધ્યસ્થભાવરૂપ પરિણતિ (૩) સઘળી માનસિક વૃત્તિઓના નિરધથી યે નિધ અવસ્થામાં ઉત્પન્ન થનારી આમરમરૂપ પ્રવૃત્તિ. ગશાસ્ત્રમાં કહ્યું છે
विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्तज्ज्ञे, मनोगुप्तिरुदाहृता ॥ १ ॥ इति । કપનાઓની જાળથી સર્વથા મુક્ત, સમત્વમાં સુપ્રતિષ્ઠિત અને આત્મામાં રમણ કરનાર મન જ, મને ગુપ્તિ છે, એવું મને ગુપ્તિના જાણકારએ કહેલ છે. ના
ભગવાન વચનગુપ્તિવાળા પણ હતા. વચન ગુણિ ચાર પ્રકારની છે, કહ્યું પણ છે—
मनोगुप्ति
लक्षण वर्णनम् ।
॥३०७॥
Jain Education int
onal
For Private & Personal Use Only
www.jainelibrary.org