________________
यो मुमत्व
अदृष्ट्या
एव मूलानी धनार
कल्पमञ्जरी
टीका
मार
इत्यादि रूपं पश्चपदस्वरूपं परमेष्ठिमन्त्रं जपितुम् आरभत पारब्धवती। एवं भूमिगृहे निगडितहस्तपादायाः परमेष्ठिमन्त्र जपन्त्याः तस्याः सुमत्याः त्रीणि दिनानि व्यतिक्रान्तानि व्यतीतानि, ततः चतुर्थे दिवसे श्रेष्ठी
धनावहः ग्रामान्तरात् आगतो वसुमतीम् अदृष्ट्वा परिजनान् स्वजनान् भृत्यादीन् तद्विषये अपृछत्-पृष्टवान् । श्रीकल्प
परन्तु श्रेष्टिना वसुमती जिज्ञासायां कृतायामपि पूर्वत एवं मूलानिवारिताः ते सर्वे परिजनाः तं धनावहं वसुमती
विषये किमपि न अकथयन्न कथितवन्तः। ततः क्रुद्धः जातकोपः श्रेष्ठी-धनावहः अभणत्-जानाना अपि यूयं ॥२९॥
मया बहुशो जिज्ञासितां वसुमती न कथयत, अतो यूयं मद्गृहाद् निर्गच्छत-निस्सरत, इति इत्थं श्रेष्ठिनो वचनं श्रुत्वा एकया वृद्धया दास्या "मम जीवीतेन= जीवनेन सा वसुमती जीवतु-प्राणान्धरतु" इति कृत्वा एतदु विचिन्त्य श्रेष्ठिने धनावहाय सर्व वृत्तम् कथितम् तत् सर्व श्रुत्वा श्रेष्ठी-धनावहः शीघ्रं तत्र भूमिगृहद्वारसमीपे गत्वा तालकं भङ्कत्वात्रोटयित्वा द्वारम् उद्धाट्य वसुमती आश्वासयत् धैर्यकारकवचनैःसमतोषयत् । ततः-वसुमत्याइस प्रकार तीन दिन बीत गये। चौथे दिन धनावह सेठ दसरे गाँव से लौटे। उन्हें वसुमती दिखलाइ नहीं दी तो भृत्य आदि परिजनो से उसके विषय में पूछताछ को। इस प्रकार शेठ के द्वारा जानने की जिज्ञासा करने पर भी, मूला द्वारा मना किये हुए नोकरचाकर वसुमती के विषय में कुछ भी न बोले । तब धनावह सेठ को क्रोध आ गया। उन्होंने कहा-तुम लोक जानते-बुझते भी और मेरे द्वारा पूछने पर भी, वसुमती के विषय में कुछ भी नहीं कहते हो तो मेरे घर से बाहर निकल जाओ। इस प्रकार सेठ के वचन सुनकर एक वृद्ध दासीने सोचा-मेरे जीवन से भी वसुमती जीवीत रहे; अर्थात् मेरे प्राण जाते हों तो भले जाएँ, मेरे प्राणों के बदले वसुमती के प्राण बच जाने चाहिए। यह सोचकर उसने समग्र वृत्तान्त धनावह से कह दिया। इस वृत्तान्त को सुनकर धनावह शीघ्र ही भौंयरे के द्वारके समीप गये। भौंयरे का ताला तोड़ा। द्वार खोला, वसुमती को धीरज बंधाने वाले वचन कह कर सन्तोष दिया। विया२ ४शन "नमो अरिहंताणं" त्यादि ३५ पय परमेही भावना ५ ४२१ साली. माशत हिस पसार થયા. ચોથે દિવસે ધનાવહ શેઠ બીજે ગામથી પાછા ફર્યા. તેમણે શેઠાણી કે વસુમતી કેઈને ન જોતાં નેકર આદિ પરિજનેને તેના વિશે પૂછપરછ કરી આ પ્રમાણે શેઠે પૂછવા છતાં પણ મૂલા શેઠાણી તરફથી મના કરાયેલ હોવાથી નોકર-ચાકર વસુમતીને વિષે કંઈ પણ બોલ્યા નહીં ત્યારે ધનાવહ શેઠ ગુસ્સે થયા. તેમણે કહ્યું, “તમે લેકે જાણવા છતાં અને મારા પૂછવા છતાં પણુ વસુમતી વિષે કંઈ પણ કહેતા નથી માટે મારા ઘરમાંથી બહાર નીકળી ચાલ્યા જાઓ.” શેઠના એવાં વચનો સાંભળીને એક વૃદ્ધ દાસીએ વિચાર કર્યો, “મારો પ્રાણ જાય તે ભલે જાય પણ વસુમતીને જીવ બચાવો જ જોઈએ.” આમ વિચારી તેણે આખું વૃત્તાંત ધનાવહ શેઠને કહી દીધું. આ વૃત્તાંત સાંભળીને ધનાવહ તરત જ ભોંયરાના દ્વારની
પાસે ગયા ભેંયરાનું તાળું તેડી નાખ્યું. દ્વાર ખેલ્યું અને વસુમતીને આશ્વાસનનાં વચને કહીને સાંત્વન આપ્યું. Jain Education International
चन्दनबालायाः
चरित वर्णनम्।
॥२९॥
For Private & Personal Use Only
S
w w.jainelibrary.org