________________
श्रीकल्पमुत्रे
॥२९८॥
Jain Education
कठिनवृक्षस्य कीले= कीलकद्वयं निर्माय कृत्वा कुठारप्रहारेण कुठारपृष्ठापातेन अन्तः = कर्णाभ्यन्तरे निखन्य = प्रवेश्य तयोः = निखातयोः कीलकयोः उपरिभागौ - कर्णविवरतो बहिर्भूतभागौ अच्छिनत् कुठारेण छेदितवान् । येन हेतुना ते कर्णनिखाते कोलके न कोऽपि कश्चिदपि दृष्ट्वा ज्ञातुं शक्नुयात् नापि च निस्सारयितुं =अपनेतुं शक्नुयात् । प्रभोः= श्री वीरस्वामिनः अयम् - एषः अष्टादशभवबद्धकर्मगः = अष्टादशे भवे = त्रिपृष्ठवासुदेवजन्मनि शय्यापालकस्य कर्णयोरुत्कलितशीशकद्रवनिक्षेपणेन बद्धस्य = उपार्जितस्य कर्मणः उदयः = उदयोवलिकायां प्रवेशः समुपस्थितः = जातः । दुराशय: = दुरात्मा स गोपालः ततः तस्मात् स्थानात् निष्क्रम्य = निर्गत्य अन्यत्र गतः । प्रभुश्च = श्रीवीरस्वामी च ततः = षण्मानिक ग्रामस्य वाद्योद्यानात् निष्क्रम्य = निःसृत्य मध्यमपापायाम् = मध्यमपापानामिकायां नगया भिक्षार्थाय=भिक्षार्थम् अटन् = भ्रमन् क्रमेण सिद्धार्थश्रेष्ठिगृहम् अनुपविष्टः । तत्र = सिद्वार्थश्रेष्ठगृहे खलु प्रयोजनवशादागतः खरकाभिधः= खरकनामावैद्यः = चिकित्सकः आस्ते= तिष्ठति । स च प्रभुं दृष्ट्वा अजानित = ज्ञातवान् यत् एतस्य=श्रीवीरस्य कर्णयोः कर्णद्वये केनापि दुर्जनेन शल्ये =कीले निखाते = कर्णविवराभ्यन्तरे प्रवेशिते, तेन = कील नामक कठिन वृक्षकी दो कीलें बनाकर तथा कुल्हाडे के पिछले भाग से ठोंक ठोंक कर गाड़ दीं। कानों के भीतर ठोंकी हुइ कीलों के बाहर निकले हुए सिरे उसने कुल्हाडे से काट डाले, जिस से देखनेवाला देख नसके कि कानों में कीले ठोंकी हुइ है और वह कीले निकल भी न सकें । भगवान ने अठारहवें भाव में जो कर्म बांधे थे, उनका यह फल था । उस भव में वह त्रिपृष्ठ वासुदेव थे। उन्होंने शय्यापालक के कानों में उकलता हुआ शीशेका रस डलवाया था। वही कर्म अब उदय में आया ।
दुष्टाय वह बाल उस स्थान से निकल कर दूसरी जगह चला गया। भगवान् वीरप्रभुने पूण्मानिक ग्राम से निकल कर मध्यमपात्रा नामक नगरी में भिक्षा के लिए भ्रमण करते हुए अनुक्रम से सिद्धार्थ नामक सेठ के घर में प्रवेश किया। सिद्धार्थ सेठ के घर खरक नामक वैद्य किसी प्रयोजन से आया था। उसने प्रभु को देखकर जान लिया कि इनके कानों के अन्दर किसी दुर्जनने कीलें ठोक दी हैं। कीलें ठोंकने के
નિદ્ધત્ત કર્મોનુ જડ ઉડુ હેતું નથી, તેથી તે નિર્મૂલ કરી શકાય છે. પણ નિકાચિત કર્મોને જડમુળથી કાઢી શકાતાં નથી. પ્રકૃતિ, સ્થિતિ, અનુભાગ અને પ્રદેશ એ ચાર ભેદ છે. નિવ્રુત કર્મોમાં આ ચારે પ્રકારા ભસ્મીભૂત થઈ શકે છે, જ્યારે નિકાચિતમાં પ્રદેશવેદન જરૂર રહે છે. ભગવાને પૂર્વે બાંધેલાં નિકાચિત કમ આ ભવે તે મૂળ રસમાં ઉદય આવ્યું અને તેના ફળ રૂપે તેમના કાનમાં ખીલા ઠોકાયા.
કમ બરાબર ભાગવાઈ રહ્યું અને તેને અંત આવતાં સિદ્ધાર્થી શેઠ અને વૈદ્યનું મિલન થયું. આ બન્ને ધર્માત્માઓનાં મન ભગવાનનુ' દુ:ખ જોઇ ઘણા જ વહેવલ થયા. ખીલા પણ એવી રીતે નાખવામાં આવ્યા હતા કે
श्रीकल्पटीका
अन्तिमोपसर्ग
वर्णनम् ।
।। भ्रू०९७॥
॥२९८॥
ww.jainelibrary.org