________________
श्रीकल्पसूत्रे ॥२९४॥
LOSE TERES
魔魚魚黃真真真人身
Jain Education Irvational
अलं वेणं अणुभव इति । तए णं सो विज्जो सेट्ठि कहीअ । पहू य गहियभिक्खे उज्जाणं समणुपत्त । सो सेट्ठी विज्जोय उज्जाणे गमिय काउस्सग्गद्वियस्स पहुस्स कण्णेहिंतो महईए जुत्तीए ताई सल्लाई निस्सारेंति । जइ विकीलगुद्धरणे पहुस्स दुस्सहा वेयणा संजाया, तहवि भगवं चरिमसरीरत्तणेण अनंतबलत्तणेण यतं उज्जलं तिव्वं घोरं कायरजणदुरहियासं वेयणं सम्मं सहीअ । तए णं से सेट्ठी विज्जो य ओसहोवयारेण तं atri काउं सयं हिं गमीअ । तेण कुविच्चेण गोत्रालो मरिय नरयं गओ । सेो विज्जो य तेण सुह कम्मुणा वारसमे कप्पे उवना इइ गंथंतरे ॥ मु० ९७ ॥
छाया—ततः खलु स श्रमणो भगवान् महावीरः कौशाम्ब्या नगर्याः प्रति निष्क्राम्यति, प्रति निष्क्रम्य जनपदविहारं विहरति । ततः पश्वाद् भगवान् द्वादशं चातुर्मासं चम्पायां नगर्यो चतुर्मास तपसा स्थितः ततो निष्क्रम्य पण्मानिकाभिधस्य ग्रामस्य वाद्योद्याने कायोत्सर्गे स्थितः तत्र खलु एको गोपाल आगत्य भगवन्तं वा एवमवादीत् - " भी भिक्षो ! मम इमौ बलीवर्दी रक्षतु " इति कथयित्वा ग्रामे गतः । ग्रामात् आगत्य अन्तिम उपसर्ग
किया
मूल का अर्थ - 'तए णं से' इत्यादि । तत्पश्चात् श्रमण भगवान महावीरने कौशाम्बी नगरी से विहार और विहार करते हुए वे जनपद में विचरने लगे । तत्पश्चात् भगवान् चौमासी तप के साथ चम्पा - नगरी में बारहवें चतुर्मास के लिए विराजे । तदनन्तर वहाँ से विहार कर पण्मानिक नामक ग्राम के बाह्य उद्यान में कायोत्सर्ग में स्थित हुए। वहाँ एक गुवाल आकर और भगवान् को देखकर इस प्रकार बोला'हे भिक्षु ! मेरे इन दोनों बैलोंकी रखवाली करना । ' ऐसा कहकर गाँव में चला गया। गाँव से लोटने पर उसे
અંતિમ ઉપસર્ગ
भूलना अर्थ – 'तरणं से' इत्याहि मा पछी श्रमशु भगवान भडावीर, भैशाम्भी नगरीमांथी विहार पुरी,
તપની આરાધના કરી, આ બહાર ઉદ્યાનમાં કાર્યાત્સગ
દેશના જુદા જુદા ભાગમાં વિચરવા લાગ્યાં. ખારમું ચાતુર્માસ કરવા તેએશ્રી ચંપાનગરીમાં પધાર્યા ને ત્યાં ચોમાસી આ ચામાસુ પસાર કર્યા પછી, તેઓ ‘ માસિક ’ નામના ગામની કાઇ એક ગાવાળ આવી ભગવાનને ઢેખતાં ખેલવા લાગ્યા કે કરજે' આમ કહી તે ગામમાં રવાના થયા. ગામમાંથી પાછા વળતાં,
ચાતુર્માસ પૂરું કર્યું. કરી સ્થિત થયાં. ત્યાં બન્ને બલદેનું રક્ષણ
હું ભિક્ષુક ! તું આ મારા
For Private & Personal use Only
熊熊
कल्प
मञ्जरी टीका
अन्तिमोपसर्ग
वर्णनम् । ॥सू०९७॥
॥२९४॥
www.jainelibrary.org