________________
श्रीकल्पसूत्रे १२९२।।
आश्वासनानन्तरं खलु स श्रेष्ठी गृहे स्वभवने मूलया पितृगृहगमनावसरे गुप्तस्थाने संरक्षितत्वात् किमपि भाजनं = पात्रं भक्तम् = ओदनादिकं च कुत्रापि न पश्यति, केवलं पशुनिमित्तं पश्वयं निष्यादितान् = कृतान् बाष्पितमाषान् = स्विन्नमाषान् 'वाकुला' इति भाषा प्रसिद्धान् तत्र पश्यति, ते= वाष्पितमाषाः अन्यभाजनाभावे शूर्पे एव गृहीत्वा - आदाय तेन=धनावहेन भक्तार्थ भोजनार्थं वसुमत्यै समर्पिताः दत्ताः स्वयं च धनावहो निगडादिबन्धनच्छेदनार्थ लोहकारम् आकारयितुम् = आहातुम् तद्गृहे अगच्छन् = गतवान् । सा = निगडितहस्तपादा वनुमती च सवाष्पितमापं=वाष्पितमापसहितं शूर्प हस्तेन गृहीत्वाऽचिन्तयत् - मनसि विचारितवती - इतः पूर्व मया किमपि दानम्=अशनपानखाद्यस्त्राद्यरूपं साधुभ्यो दत्वैत्र पारणकं कृतम्, अद्यतु-अस्मिन् दिने तु किमपि = किञ्चिदपि अशनादिकं मुनये न दत्वा कथं केन प्रकारेण पारयामि = पारणं करोमि ? में मम कीदृशः = कथम्भूतो दुर्विपाकः= गर्हितकर्मफलम् उदितः = उदयावलिकायाम् उपस्थितः येन दुर्विपाकेन अहं = ईदृशीम् = = एतादृशीं दासीत्वादिरूपां
मूला जब अपने पिता के घर गई थी तो बरतन - भांड़े सब गुप्त जगह मे रख गई थी । अतएव सेठ को जल्दी में न कोई बरतन मिला और न भोजन ही कहीं दिखाई दिया ! केवल जानवरों लिये उबले हुए उड़द, जिन्हें लोकभाषा में 'बाकुला' कहते है, वही मिले। दुसरा वरतन न होने के कारण सूप में ही उन्हें लेकर धनात्रह सेठने वह वसुमती को दिये। सेठ स्वयं बेड़ी वगैरह को काटने के हेतु लुहार को बुलाने के लिये लुहार के घर चले गये । बंधे हुए हाथों-पैरों वाली वसुमती उबले हुए उड़द वाले ग्रुप को हाथ में लेकर सोचने लगो-इस से पहले मैंने साधुओं को अशनपान खादिम और स्वादिम का दान देकर ही पारणा किया है, आज निदान दिये पारणा कैसे करूँ ? कैसा गति कर्म मेरे उदय में आया है, जिसके दुर्विपाक के कारण
મૂલા જ્યારે પોતાના પિતાને ઘેર ગઈ હતી ત્યારે વાસણ-કુસણુ બધુ ગુપ્ત જગ્યાએ મૂકીને ગઈ હતી, તેથી શેઠને ઉતાવળમાં કોઇ વાસણુ પણ ન જડયુ. તેમ જ ભેજન પણ નજરે ન પડયું. ફક્ત ઢોરને માટે બાફેલા અડદ જેને લોકભાષામાં “બાકળા” કહે છે તેજ મળ્યા. બીજું વાસણુ ન જડવાથી સૂપડામાં જ બાકળા લઇને ધનાવહ શેઠે વસુમતીને આપ્યા, અને શેઠ જાતે જ બેડી વગેરે તેાડવાને માટે લુહારને ખેલાવવા માટે લુહારને ઘેર ગયા. જકડાયેલ હાથ-પગવાળી વસુમતીએ બાફેલા અડદવાળું સૂપડું હાથમાં લઇને વિચાર્યું”, “ આ પહેલાં મેં સાધુએને અશન, પાન, ખાદિમ અને સ્વાદિમનું દાન દઇને જ પારણાં કર્યા છે, આજે દાન આપ્યા વિના પારણુ કેવી રીતે કરૂ ? કેવા ઉપાર્જિત કાઁના મારે ઉદય થયા છે કે જેના દુપાકને કારણે હું દાસીપણું વગેરે વગેરે ભાગવી આ દશા પામી
- For Private & Personal Use Only
Jain Education International
WELLATAVANILEANVE
कल्प
मञ्जरी टीका
चन्दनबालायाः चरित वर्णनम् । ९ ।। सू०९६ ॥
॥२९२ ॥
wwwwww.jainelibrary.org.