________________
श्रीकल्प
सूत्रे ||२७५॥
कल्पमञ्जरी
श्रीका
हर्षवंशविसर्पद्धदया हर्षाधिक्येनोच्छलद्धदया सती चिन्तयति मनसि विचारयति-'अहो पत्तं' इत्यादि-'अहो'-इति विस्मये' मया पात्रं-मुपात्रं प्राप्त लब्धम् । ममापि किश्चित् पुण्यम् अस्ति, यत्न्यस्मात् हेतोः अयं कल्पवृक्ष:= कल्पवृक्षतुल्यः अतिथिः भिक्षार्थी मुनिः ममाङ्गणे प्राप्ता-समागतः।" इति चिन्तयित्वा भगवन्तं प्रार्थयतिहे प्रभो ! यद्यपि भदन्तस्य कल्याणकारकस्य इदम् एतद् भक्तम् आहारः नोचितंन योग्यं, तुच्छत्वात् , भवादृशस्यातिथेयोग्यं तु विशिष्टं भक्तं समर्पणोयम् , तथापि-यदि एतत् तुच्छमपि अन्नं संतोपामृतपायिनो भवतः एषणीयेषिणः कल्पनीयम् एषणीयं भवेत् , तदा तर्हि ममोपरि कृपांदयां कृत्वा एतदन्नं गृह्णातु-स्वीकरोतु भवान् । ततः खलु स भगवान् श्रीवीरस्वामी तत्र द्वादश-अभिगृहीतेषु त्रयोदशसु पदेषु द्वादशसंख्यानि पदानि प्रतिपूर्णानि= अविकलानि पश्यति, किन्तु तत्रैकमेव अश्रुरूपं-नेत्रोदबिन्दुलक्षणं त्रयोदशं पदं न पश्यति, ततः तस्मात् कारणात् भगवान् श्रीवीरस्वामो प्रतिनिवर्तते-पराहत्तो भवति, प्रतिनिवर्तमानं भगवन्तं-श्रीवीरं दृष्ट्वा चन्दना-चन्दनबाला परिचिन्तयति मनमि संविचारयति-'भगवान श्रीवीरस्वामी अत्र आगतः, पश्चात् भक्तमगृहीत्वैव एष: श्रीवीरस्वामी वह मन ही मन सोचती है-अहा, आज मुझे सुपात्र की प्राप्ति हुई, इस से प्रतीत होता है कि मेरा कुछ पुण्य शेष है, जिससे कल्पक्ष के समान यह भिक्षार्थी श्रमण मेरे आंगन में आये है, इस प्रकार विचार कर चन्दन- बाला भगवान् से प्रार्थना करती है-'प्रभो ! यद्यपि तुच्छ होने के कारण यह आहार आपके योग्य नही है; आप जैसे अतिथि को तो विशिष्ट आहार अर्पित करना उचित है; तथापि यह तुच्छ अन्न भी सन्तोषामृत पीने वाले तथा एषणीय आहारकी एषणा करने वाले आपको कल्पनीय हो तो मुझ पर दया करके इसे स्वीकार कर लीजिए।'
तब भगवान् ग्रहण किये हुए तेरह वोलों में से बारह बोलोकी पूर्ति हुई देखते हैं, सिर्फ बहते आम् जो तेरहवाँ बोल था उसे नहीं देखते । अतरव भगवान् वीरस्वामी वहा से लौटने लगते हैं। भगवान् को लौटते देख कर चन्दनवाला मनमें विचार करती है-भगवान् श्रीवीरप्रभु यहाँ पधारे और आहार ग्रहण किये ભગ છ માસનો વખત વ્યતીત થતાં તે વાત જુની અને પુરાણી બની ગઈ હતી અને કાલના ઇતિહાસમાં નવનવા પ્રકરણ દિનપ્રતિદિન ઉપસ્થિત થતાં લોકોનો સ ખા બાબતમાં ઘટવા લાગ્યું. ભગવાને પણ ઇછિત આહાને હમણું જોગ નથી એમ વિચારી શાંત રહી આહાર માટે ઝાઝી મથામણુ નહિ કરતાં શાંતચિત્તે આત્મમંથનમાં ચિત્ત પરવા લાગ્યા. સજજનેને મન આ વાત હૃદયમાં ખૂંચવા લાગી કે આટઆટલે વખત પસાર થઈ ગયો છતાં અમે ભગવાનને ઇચ્છિત આહાર આપી શકયા નહિ! તે અમારૂં ખરેખરૂં કમભાગ્ય છે. ભગવાનને તે આ બાબતનું દુઃખ હતું જ નહિ. કારણ કે તેમને આવા બાના નીચે વધારે કર્મક્ષય થતું હોવાથી, તેમજ આત્મ-સ્વભાવનું પ્રાબલ્ય વધવાથી
For Private & Personal Use Only
आहार
ग्रहणार्थ भाई चन्दन
वालायाः प्रार्थना मू०९५॥
॥२७५॥
Jain Education Inter
nal
www.jainelibrary.org