________________
श्रीकल्प
मञ्जरी
२८८॥
हीका
कस्यापि राजवरस्य-महाराजस्य ईश्वरस्य धनिकस्य वा कन्या-पुत्री दृश्यते-आकारेण ज्ञायते, इयं बालिका आपद्धाजन दुःखपात्रम् मा भवतु' इतिइत्थं चिन्तयित्वा-विचार्य सः धनावहः श्रेष्ठी तदिष्टं वेश्याभिलषितं द्रव्यं मूल्यं दत्वा तां-वसुमती कन्यां राजपुत्रीं गृहीला आदीय निजभवने स्वगृहे अनयत्-नीतवान् । स्वगृहा
कल्पऽऽनयनानन्तरं श्रेष्ठी धनावहः मूला-नाम तद्भर्या धनावहस्त्री च तां वसुमती निजपुत्रीमिव-स्वकन्यावत् पालयितुं रक्षितुं पोषयितुं च उपाक्रमेताम् आरभेते स्म ।
एकदा ग्रीष्मकाले ग्रीष्मऋतु समये अन्यभृत्याभावे अपरकिङ्करानुपस्थितौ सा वसुमती, श्रेष्ठिनाधनावहेन वार्यमाणाऽपि ग्रामान्तराद गृहम् स्वभवनम् आगतस्य श्रेष्ठिन:-धनावहस्य पादपक्षालनं अकरोत-पितृबुद्धया कृतवती। पादौ-धनावहस्य चरणौ प्रक्षालयन्त्याः तस्याः-वसुमत्याः, केशपाश:-केशकलापः छुटित:-बन्धान्मुक्तो जातः। तदा अस्याः केशपाशः आर्द्रभूमौ पङ्किलभुवि मा पततु । इति कृत्वा इति विचार्य तं केशपाशं स लडकी यह या तो बडे राजा की या किसी धनवान् की बेटी होनी चाहिए। वह बेचारी लडकी दुखिनी न हो तो अच्छा।' ऐसा सोचकर धनावह सेठने वेश्या का मुंहमांगा मोल चुकाकर राजकुमारी वसुमती को ले
चन्दन
बालायाः लिया। वह उसे अपने घर ले गये। घर ले जाने के पश्चात् धनावह सेठ और उनकी पत्नी मूलाने वसुमती का
चरित अपनी ही बेटी के समान पालन-पोषण करना आरंभ किया।
मा वर्णनम् । एक वार ग्रीष्म ऋतु का समय था, सेठ धनावह दूसरे गाव से लौट कर अपने घर आये थे। जब वे घर आये. उस समय कोई नौकर उपस्थित नहीं था। अत एव वसुमती ही धनावह को अपना पिता समझकर पैर धोने लगी। धनावहने मना किया, पर वह नहीं मानी जब वसुमती धनावह के चरण प्रक्षालन कर रही थी, उस समय उसका केशकलाप (जुड़ा) खुल गया। सेठ धनावहने सोचा-इसके बाल कीचड़રાજાની અથવા કે પૈસાદારની દીકરી હોવી જોઈએ. આ બિચારી બાળા દુઃખી ન થાય તે સારૂં” એવું વિચારીને વેશ્યાને માં માગ્યા દામ ચૂકવીને તેણે વસુમતીને લઈ લીધી. તે તેને પિતાને ઘેર લઈ ગયો. ઘેર લઈ ગયા પછી ધનાવહ શેઠ અને તેની પત્ની મૂલાએ વસુમતીનું પિતાની જ પુત્રીની જેમ પાલનપોષણ કરવા માંડયું.
॥२८८ એકવાર ગ્રીષ્મ ઋતુને સમય હતે. ધનાવહ શેઠ બીજે ગામ જઈને પિતાને ઘેર પાછા ફર્યા. જ્યારે તેઓ તેમ ઘેર આવ્યા ત્યારે કેઈ નોકર હાજર ન હતું તેથી વસુમતી જ ધનાવહને પિતાના પિતા ગણીને તેમના પગ ધોવા લાગી. ધનાવહે ના પાડી, પણ તે માની નહીં. જ્યારે વસુમતી ધનાવના પગ ધતી હતી ત્યારે તેને કેશકલાપ
થી શિક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org