________________
श्रीकल्प
||८३||
___तथा-सिता-शर्करा तु नूनं निश्चितं मधुरा मधुररसवती भवति, ततः तस्याः सिताया अपिशर्कराऽपेक्षयाऽपीत्यर्थः, सुधा अतिमधुरा-प्रकृष्टमधुररसयुक्ता भवति, पुनः ताभ्यामपि=सितासुधाभ्यामपि अस्य बालस्य संगमो महान् मधुरो भवति ।३।।
तथा-लोके कनकं सुवर्ण मुखदं वप्रदं भवति, च-पुनः रत्नं महासुख-महासुखदायकत्वाद महासुखं भवति, च-पुनः ताभ्यामपि कनकरत्नाभ्यामपि अस्य बालस्य संगमो महासौख्यः प्रकृष्टसुखविशिष्टो भवतीति ॥४|म०६८॥
मलम्-तए णं समणस्स भगवश्री महावीरस्स अम्मापियरो, एकारसमे दिवसे विकते, निव्वत्ते सूयगे, संपत्ते वारसाहे, विउलं असणपाण वाइमसाइम उपक्खडार्षिति. उवक्खडावित्ता मित्त-णाइ-सयणसंबंधि-परियणे उवनिमतेति, उवनिमंतित्ता बहूणं समण-माहण-किवण-वणीमग-भिच्छुड-गारंतीण विच्छ डेति, दायाएमु णं दायं पज्जाभाएंति, पजामाइत्ता मित्त-गाइ-सयण-संबंधि-परियणे भुंजावेंति, भुंजावित्ता मित्त-णाइ-सयण-संबंधि-परियग-समक्वं इम रयारूपं कहेंति-जप्पभिई च णं अम्हं इमे दारए गम्भं वइक्कते, तप्पभिई चणं इमं कुलं विउलेणं हिरण्णेणं सुवण्णेगं धणेणं घण्णेणं पिहवेगं ईसरिएणं रिद्धीएणं सिद्धीएणं समिद्धीए णं सकारेणं सम्माणेणं पुरस्कारेणं रजेणं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं
त्रिशला
प्रशंसा.
मिसरी मीठी होती है, और मिसरी से अमृत अधिक मीठा होता है, परन्तु मिसरी और अमृत इन दोनों से भी बालक का स्पर्श अत्यन्त मीठा है ॥३॥
तथा-इस लोक में कनक-सोना मुख देने वाला है, रत्न सोने से भी अधिक सुखदायी होता है, परन्तु पुत्र का स्पर्श तो इन दोनों से भी महान सुखदायी है ॥४॥ सू० ६८॥
।।८३॥
સાકર મીઠી હોય છે, અને સાકરથી અમૃત વધારે મીઠું હોય છે. પરંતુ સાકર અને અમૃત આ બન્નેથી yey अधि: भीड पुत्रना भगना २५ . ॥3॥
આ લોકમાં કનક-સેનું સુખ આપવાવાળું છે, પણ રત્ન એનાથી અધિક સુખ આપવાવાળું હોય છે. પરંતુ पुत्रन २५ ते मे भन्नेथी पर भडान सुमहाया डाय छे. ॥४॥ (सू० ६८)
Jain Educatio
n natio
For Private & Personal Use Only
www.jainelibrary.org