________________
श्रीकल्प
सूत्र
तप्तं करोति, मलं = कज्जलं प्रमते, स्नेहं = तैलं संहरति, गुणान् वत्तिका नाशयति, तैलरूपद्रव्याभावसमये च अस्थैर्य धत्ते, परन्तु कुलपुत्ररूपो दीपस्तथा न भवति, प्रत्युत सर्वथा एतद्विलक्षणो भवतीति।
अहो ! एष लोकोत्तरगुणगणयुतः अलौकिकगुणसमूहसमन्वितः सुतः पुत्रः प्रभूतप्रमोद-प्रकृष्टमानन्द नयति-उत्पादयति।
अपि च=पुनश्च त्रिशला सत्कुलोद्भवं पुत्रं प्रशंसति-'शीतलं चन्दनं प्रोक्तम्' इत्यादिना । चन्दनं शीतलं= शीतस्पर्शयुक्तं मोक्तं कथितम् , ततः चन्दनात्-चन्दनापेक्षयेत्यर्थः, चन्द्रः सुशीतलः समधिकशीतस्पर्शवान् कथितः, तथा-चन्द्रचन्दनतः पूर्वोक्तचन्द्रचन्दनापेक्षयाऽपि नन्दनसंगमः-पुत्रस्पर्शः महान् अत्यधिक: शीतः= शीतलो भवति ॥२॥
1॥८२॥
त्रिशलाकृत-पुत्रप्रशंसा.
कजल उत्पन्न करता है, स्नेह-तेल का शोपण करता है, गुण का-बत्ती का नाश करता है, और तेलरूप द्रव्य के अभाव-समय में अस्थिरता को प्राप्त करता है, अर्थात् बुझने लगता है। परन्तु सत्पुत्ररूप दीपक तो ऐसा नहीं होता है, वह तो सर्मथा इससे विलक्षण होता है।
अहा ! यह लोकोत्तर गुणों से विभूषित सत्पुत्र अतिशय आनन्ददायी होता है।
त्रिशला रानी फिर कहती है-इस लोक में पन्दन शीतल है, उसकी अपेक्षा चन्द्रमा अधिक शीतल है, परन्तु चन्द्र और चन्दन की अपेक्षा पुत्र के अङ्ग का स्पर्श अत्यन्त शीतल होता है ॥२॥
મલ અર્થાત્ કાજલ (કાજલ મશ) ને ઉત્પન્ન કરે છે, સ્નેહ-તેલનું શેષણ કરે છે, ગુણનો–બત્તી (દીવેટ) ને નાશ કરે છે, અને તેલરૂપ દ્રવ્યના અભાવમાં અસ્થિના પામે છે, અર્થાત્ ઓલવાઈ જાય છે. પરંતુ સપુત્રરૂપ ही५४ नो मेवो तो नथी, ते तो हमेशा सेनाथी शिक्षण डाय छे. ॥१॥
અહે ! લોકોત્તમ ગુણોથી વિભૂષિત પુત્ર અતિશય આનંદ આપનાર હોય છે. ત્રિશલારાણી ફરીથી કહે છે–
આ લેકમાં ચંદન શીતલ હોય છે અને તેથી પણ અધિક શીતલ ચંદ્રમા છે. પરંતુ ચંદન અને ચંદ્રની पेक्षा पुत्रनाममा २५० अत्यत शी18 ईय छे... ॥२॥....
||८२॥
Jain Education inton
S
ew.jainelibrary.org