________________
श्रीकल्पसूत्रे ॥२६३॥
HALELE CARELEA
Jain Education International
छाया - ततः खलु श्रमणो भगवान् महावीरो लाटदेशात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य यत्रैव श्रावस्ती नगरी तत्रैव उपागच्छति, उपागम्य तत्र विचित्रेण तपःकर्मणा आत्मानं भावयन् दशमं चातुर्मासं स्थितः । तत्र खलु श्रष्टमतपसा एकरात्रिकीं भिक्षुप्रतिमां प्रतिपन्नो ध्यानं ध्यायति । तत्रापि दिव्यान् मानुषान् तैरवान् नानाविधान् उपसर्गान् सम्यग् सहते । एवं विधेन विहारेण विहरन् भगवान् एकादर्श चातुर्मासं वैशाल्यां नगर्यो स्थितः । ततः पश्चात् शिशुमारं नगरं समनुप्राप्तः । ततः खलु विहरन् कौशाम्ब्यां नगयी समवसृतः । तत्र खलु शतानीको राजा । मृगावती महिपी । तस्या विजया प्रतिहारिका । वादि नामको धर्मपालकः । गुप्तनामा अमात्यः; तस्य नन्दा भार्या । सा श्राविकाऽऽसीत् । असौ मृगावत्या राजमहिष्याः सखी बभूव । तत्र खलु भगवान् पौषमूल का अर्थ - ' तर णं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर लाट देश से विहार करके जहाँ श्रावस्ती नगरी थी वहाँ पधारे। पधार कर विचित्र प्रकार के तपः कर्म से आत्मा को भावित करते हुए दसवा चौमासा वहाँ किया । वहाँ अष्टमभक्त (तेले ) के साथ एक रात्रि की भिक्षुप्रतिमा को अंगीकार करके भगवान् ने ध्यान किया। वहाँ भी देवों संबंधी, मनुष्यों संबंधी तथा तिर्यंचों संबंधी नाना प्रकार के उप
को भीभाँति सहन किया। इसी प्रकार के बिहार से विहरते हुए भगवान् ने ग्यारहवें चतुर्मास वैशाली नगर में किया। तदनन्तर शिशुमार नगर में पधारे। शिशुमार नगर से विहार करके कौशाम्बी नगरी में पधारे। वहाँ शतानीक राजा था। मृगावती महारानो थी। विजया नामकी महारानी की द्वारपालिका थी । राजा का वादी नामक धर्माध्यक्ष था, और गुप्त नामक अमात्य था । अमात्य की पत्नी का नाम नन्दा था । वह श्राविका थी । वह राजरानी मृगावती की सखी थी ।
भूगना अर्थ -- 'तपणं त्याहि श्रमण भगवान महावीर, साटदेशमांथी विहार उरी, श्रावस्ती नगरीभां પધાર્યા. સંયમ-તપ વિગેરેથી આત્માને ભાવિત કરી દશમું ચાતુર્માસ ત્યાં કર્યું. અહિં અઠ્ઠમનુ' તપ આદરી, એક રાત્રીની ભિક્ષુપડિમા અંગીકાર કરી, યાનમગ્ન થયા. અહિં પણ, દેવ-મનુષ્ય-તિય ચાના ઉપસગેર્યાં ભઠ્ઠી ભાંતિથી તેમણે સહન કર્યા. આ પ્રકારે વિચતાં, અ યામું ચૌમાસુ`વશાળી નગરીમાં તેમણે કર્યુ. ત્યારબાદ શિશુમાર નામના નગરમાં તેઓ પધાર્યા. અને શિશુમાર નગરથી વિહાર કરી, કૌશામ્બી નગરીમાં, તેમનુ આગમન થયું. આકૌશામ્બી નગરીમાં. શતાનીક નામે રાજા માન્ય કરતા હતા. તેને ભૃગાવતી નામની રાણી હતી. આ રાણીને रियानाभनी दक्षिण ती राब्जने 'ही' नामनो धर्माध्यक्ष डतो. मने 'गुप्त' नामनो अमात्य हतो. અમાત્યની પત્નીનુ નામ ‘નંદા' હતું. આ નદા શ્રાવિકા હતી, અને મહારાણી મૃગાવતીની વ્હેનપણી હતી.
For Private & Persona
कल्प
मञ्जरी टीका
भगवतोऽभिग्रह
वर्णनम् । ॥मू०९४॥
॥२६३॥
w.jainelibrary.org.