________________
श्रीकल्प
॥२६७॥
सा पुनः एकं पादं चरणं बहिः-देहलीतो बहिः प्रदेशे एकम् अपरं पादम् अन्तः अभ्यन्तरप्रदेशे कृत्वा स्थिता ६ भवेत् । कालतोऽभिग्रहः-तृतीयस्यां पौरुष्यांतृतीयपहरे अन्यभिक्षाचरेषु निवृत्तेषु-परावृत्यगतेषु सत्सु ७, भावतोऽभिग्रहः-दायिका-भिक्षायादात्री क्रयक्रीताम्मल्यगृहीता तथा-दासीत्वं प्राप्ता दासीभूताराजकन्या भवेत् ८ सा पुनः निगडबद्धहस्तपादा-निगाडितकरचरणा ९ तथा-मुण्डितमस्तका-केशापनयतो मुण्डितशिरा १०, बद्धकच्छा ११ अष्टमतपोयुक्ताअष्टमभक्तरूपतपस्यान्विता १२, अश्रूणि मुश्चन्ती १३ भवेदिति । एतादृशेन-एवंविधेन अभिग्रहेण यदि आहारो मिलिष्यति तदा पारणकं करिष्यामि, अन्यथा-त्रयोदशवस्तुषु कस्यापि वस्तुनोऽभावेऽभिग्रहापूरणे षष्मासीतपवाष्मासिकं तपः अनशनरूपं करिष्यामि' इति कृत्वा एतन्मनसिकृत्य भगवान् भिक्षार्थाय-भिक्षार्थम् कौशाम्ब्याः प्रतिगृहम् अटतिभ्रमति, किन्तु भ्रमतो भगवतः सत्रयोदशवस्तुयुक्तोऽभिग्रहः कुत्रापि क्वचिदपि गृहे परिपूर्णों न भवति ॥सू०९४॥ (१) वह भी एक पैर देहली से बाहर निकाले हो और दसरा पर देहली के भीतर करके बैठी हो, काल से अभिग्रह बतलाते हैं-(७) तीसरे पहर अन्य भिक्षाजीवियों के लोट कर चले जाने पर, भाव से अभिग्रह बतलाते हैं-(८) भिक्षा देने वाली खरीदी हुई हो, दासी बनी हो मगर राजाकी कन्या हो, (९) उसके हाथों-पैरों में बेड़िया पड़ी हों, (१०) मस्तक मुंडा हुआ हो, (११) कांछ बाँधी हुई हो, (१२) तेले की तपस्या से युक्त हो और (१३) आमू बहा रही हो। इस प्रकार के अभिग्रह से अगर आहार मिलेगा तो में पारणा करूंगा, इन तेरह बोलों में से किसी भी एक की कमी होगी और अभिग्रह पूरा न होगा तो छह मासी तपस्या करूंगा। इस प्रकार मन ही मन में निश्चय करके भगवान् भिक्षाके लिए कौशाम्बी के घर-घर में परिभ्रमण करते थे, परन्तु किसी भी घर में यह तेरह बोल का अभिग्रह पूर्ण नहीं होता था ॥सू०९॥ મૂકેલ હોય અને બીજો ઉંબરાની અંદર રાખીને બેઠી હોય, કાળથી અભિગ્રહ બતાવે છે-(૭) ત્રીજા પહોરે ભિક્ષુકાના પાછા ફર્યા બાદ. ભાવથી અભિગ્રહ બતાવે છે-(૮) ભિક્ષા દેનારી વ્યક્તિ ખરીદાયેલ હોય, રાજાની કન્યા હોવા છતાં દાસી બની હેય (૯) તેના હાથપગમાં બેડિયો નાખેલી હોય, (૧૦) માથું મૂડેલું હોય (૧૧) કછોટો બાંધેલ હોય (૧૨) અઠ્ઠમની તપસ્યા સહિત હોય (૧૩) આંખમાંથી આંસુ વહેતા હોય; આ પ્રમાણેના અભિગ્રહથી જે આહાર મળશે તે હું પારણું કરીશ આ તેર બેલમાંથી એકની પણ ખામી હશે અને અભિગ્રહ પૂરે નહીં થાય તે છમાસી તપસ્યા કરીશ. આ પ્રમાણે મને મન નિશ્ચય કરીને ભગવાન શિક્ષાને માટે કૌશામ્બીના ઘરે ઘરે પરિભ્રમણ કરતા હતા, પણ કોઈ ઘરમાં આ તેર બેલને અભિગ્રહ પૂર્ણ થતું ન હતું. (સૂ૦૯૪)
भगवतोभिग्रह वर्णनम्। सू.९४॥
॥२६७॥
થઇ
Jain Education Ind ional
For Private & Personal Use Only
jainelibrary.org