________________
श्री कल्प
कल्पमञ्जरी
॥२७२॥
RAJASTHAHATTA
टीका
अभिग्रह
प्रतिपूर्ण विज्ञाय प्रतिनिवृस्य चन्दनवालाया इस्वाद वाष्पितमाषान् करपात्रे परिगृह्य पारणमकार्षीत् ।
तस्मिन् काले तस्मिन् समये तस्य खलु धनावहश्रेष्ठिनो गृहे देवः पञ्चदिव्यानि प्रकटीकृतानि ! सधवावसुधारा दृष्टा १, दशावर्णानि कुसुमानि निपातितानि २, चेलोत्क्षेपः कृतः३, आइताः दुन्दुमयः ४, अन्तराऽपि च खलु आकाशे 'अहोदानम् अहोदानम्' इति घुषितं च । देवा जयजय शब्दं प्रयुञ्जानाः चन्दनवालाया महिमानमकुर्वन् । तस्या निगडबन्धनस्थाने हस्तपाद वलयनूपुरसमलङ्कृतं जातम् केशपाशः सुन्दरः समुद्भतः। तस्या सर्व शरीरं नानाविधवस्त्रालङ्कारविभूषितं संजातम्। सर्वत्र हर्षप्रकर्षोंजातः। देवदुन्दुभिध्वनि श्रुत्वा लोकास्तत्राऽऽगत्य चन्दनबालापस्तुवन् , धनावहश्रेष्ठिने धन्यवाद ददतस्तद्भायां मूलामनिन्दन् । तच्छ्रुत्वा चन्दनवाला लोकान् निवारयन्ती अवदत्-'भो लोकाः। एवं मा वदन्तु, मम तु एषैव मूला माता अनन्तोपकारिणी अस्ति, यत्पभावेण अद्य मया ईदृशः अवसरो लब्धः प्राप्तोऽभिसमन्वागत इति सू०९५॥ पूर्ण हुआ जानकर, लौटकर चन्दनबाला के हाथ से उडद के बाकले करपात्र में ग्रहण कर के पारणक किया।
उस काल और उस समय, उस धनावह सेठ के घर में देवोंने पाच दिव्य प्रकट किये । वह इस प्रकार-(१) सोनै यो की वर्षा हुई (२) पाच रंग के फूलों की वर्षा हुई (३) वस्त्रों की वर्षा हुई (४) दुंदुभियौको ध्वनि हुई (५) 'आकाश में अहोदान अहोदान' का घोष हुआ। जय-जयकार करके देवोंने चन्दनबाला का महिमा का प्रकाश किया। बेडियो की जगह उसके हाथ-पैर कडों और नूपुरों से अलंकृत हो गये। सुन्दर केशपाश उत्पन्न हो गया। उसका समस्त शरीर नाना प्रकार के वस्त्रों और अलंकारों से विभूषित हो गया। सर्वत्र हर्षका उभार आ गया। देवदुंदुभियों की ध्वनि सुनकर, लोग वहाँ आये और चन्दनवाला की स्तुति करने लगे। धनावह सेठ को धन्यवाद देते हुए उसकी पत्नी मूला की निन्दा करने लगे। यह सुनकर આંખમાં આંસુએ તેમના અભિગ્રહની તેરમી શરત હતી. તેરેતેર બેલ પરિપૂર્ણ થતાં ભગવાને ચંદનબાલાના હાથે અડદના બાકળા કરપાત્રમાં સ્વીકાર્યા અને એ રીતે પ્રભુએ દીધું તપશ્ચર્યાનું પારણું કર્યું.
આ વખતે ધનાવહ શેઠને ત્યાં પાંચ દિવ્ય પ્રગટ થયા. પાંચ દિવ્ય પ્રગટ થતાં દેએ દુંદુભી ધ્વનિ સાથે જયજયકારની ઘોષણા કરી અને ચંદબાલાને મહિમા ગાવે. તેના હાથની બેડીએના સ્થાને સુવર્ણમય કંકણે અને ઝાંઝરના અલકારો દેખાયાં. તેના માથાના મુંડનને બદલે સુંદર કેશકલાપ દષ્ટિગોચર થયા. તેનું આખુ શરીર વિવિધ પ્રકારના વસ્ત્રો અને અલંકારથી વિભૂષિત થયું. સર્વત્ર હર્ષનાદે થવા લાગ્યા. દેવદુંદુભીને અવાજ સાંભળી લેકે ત્યાં ઉભરાયા અને ચંદનબાલાની પ્રશંસા કરવા મંડયા. તે વખતે લેકે ધનાવહ શેઠને ધન્યવાદ અને મૂલા શેઠાણીની નિ દા
म पूरणानन्तरं
श्रेष्ठियहे
दिव्यानि प्रकटनादि वर्णनम्। स०९५॥
DASTARATI
॥२७२।।
Jain Education
a tional
For Private & Personal Use Only
www.jainelibrary.org