________________
श्रीकल्प
कल्प
मञ्जरी
GE
१२६२॥
टीका
निवृत्तिभावसम्पन्नः, अमायी मायावर्जितः समितःईर्यासमित्यादिपञ्चसमितियुक्तश्च आसीत् । एषः पूर्वोक्तो विधिःकल्पः मतिमता मेधाविना माहनेन अहिंसापरायणेन अप्रतिज्ञेन-उभयलोकप्रतिज्ञारहितेन भगवता "अन्येऽपि3 मदितरेऽपि मुनयः साधवः एवं मद्वत् ईरताम्-विहरन्तु" इति कृत्वा इति विचार्य बहुशः सर्वथा अनुक्रान्ता अनुमृतः-पालित इति ॥५-९३॥ - मूलम्-तए णं समणे भगवं महावीरे लाढदेसाओ पडिणिक्षमइ पडिणिक्खमित्ता जेणेव सावत्थी गयरी तेणेव उवागच्छइ, उवागच्छित्ता तत्थ विचित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे दसम चाउम्मासं ठिए । तत्थ णं अट्ठमतवेणं एगराइयं भिक्खुपडिमं पडिवन्ने झाणं झियाइ । तत्थवि दिव्वे माणुस्से तेरिच्छे नाणाविहे उवसग्गे सम्म सहइ । एवं विहेण विहारेण विहरमाणे भगवं एगारसं चाउम्मासं वेसालीए णयरीए ठिए, तो पच्छा सुसुमारं णयरं समणुपत्ते, तओ णं विहरमाणे कोसंबीए णयरीए समोसरिए । तत्थ णं सयाणीओ राया। मिगावई महिसी। तीए विजया पडिहारिया। वाइणामओ धम्मपालगो। गुत्तणामा अमच्चो तस्स नंदा भज्जा, सा साविया आसी। अमू मिगावईए रायमहिसीए सही होत्था। तत्थ णं भगवं पोससुद्धाए पडिवयाए दबखेत्तकालभावं समस्सिय तेरसवत्थु समाउलं इमं एयारूवं अभिग्गहं अभिग्गही । तं जहा-दवओ सुप्पकोणे १, बप्फियामासा २ होजा। खेत्तओ दाइया कारागारे ठिया ३, तस्थवि देहलीए ४, उवविट्ठा ५, सा पुण एगं पायं बाहिं एगं पायं अंतो किया ठिया ६ भवे। काली तयाए पोरिमीए अन्नभिक्खायरेहि निव्वत्तेहिं ७, भावओ दाइया कयकीया दासित्तं पता रायकन्ना ८, निगडबद्धहत्यपाया , मुंडियमत्थया १०, बद्धकच्छा ११, अट्ठमतवजुत्ता १२, अस्मृणि मुयमाणा १३ होजा। एयारिसेण अभिग्गहेण जइ आहारो मिलिस्सइ तो पारणगं करिस्सामि, अन्नहा छम्मासीतवं करिस्सामिति कह भगवं भिर बढाए अडइ। भगवो सो अभिग्गहो न कत्थइ परिपुणो हवइ ।।०९४|| नित्तिभाव से सम्पन्न, माया से रहित और पाच समितियों से युक्त रहे। यह विधि मेधावी, अहिंसापरायण
और इहलोक-परलोक संबंधी प्रतिज्ञा से रहित भगवान् ने 'अन्य मुनि भी इसी प्रकार इस आचारका पालन ___ करें' इस प्रकार विचार कर इस आचार का पूरी तरह पालन किया ।।मु०९३।।
અને પાંચ સમિતિએ થી યુક્ત કાા. આ પ્રમાણે મેધાવી, અહિંસાપરાયણ અને ઈલેક-પરલેક સંબંધી પ્રતિજ્ઞાથી
સહિત ભગવાને “બીજી મનિઓ પણ આ રીતે આ આચારનું પાલન કરે” એમ વિચારીને આ આચારનું સંપૂર્ણ बरसते पालन यु (सू०६३)
भगवतोऽभिग्रह वर्णनम्। सू०९३॥
॥२६२१
Jain Education
National
For Private & Personal Use Only
viww.jainelibrary.org