________________
श्रीकल्प
सूत्रे
॥ १९५॥
漫漫真真真
熊獎
मपि प्राप्तुं शक्नोति । ये जीवाः = प्राणिनः शुभम् अशुभं वा किमपि शुभाशुभयोर्मध्ये एकतरमपि कर्तुं न शक्नु = समर्था भवन्ति, च=पुनः ये जीवाः तेजोहीनाः- निस्तेजसः, गलिबलीवर्दा:= अविनीतवृषभा इव भवन्ति, च = पुनः ये:- जीवाः जडा इव जगत्सत्तया = जगतः शक्त्या अधिकारादिरूपया आहन्यन्ते = पराभूयन्ते येषां पामरतायाः भोगलालसायाः=भोगकामनायाः, दारिद्र्यस्य प्रमादस्य = आलस्यस्य च अवधिरेव = सीमैव नास्ति, एतादृशाः-ईदृशाः जीवाः=माणिनः किमपि = किञ्चिदपि कार्य कर्तुं नैव शक्नुवन्ति । येषु जीवेषु पुनः आत्मबलशौर्यादिकं भवति, ते जीवाः शुभे अशुभ वा पर्याये विद्यमाना भवन्तु, उभयत्र पर्याये विद्यमानास्ते जीवाः समानतया एषणीया: =अभिलषणीयाः । तत्र हेतुमाह-यतः यस्मात् कारणात् अशुभपर्यायेऽपि तत् = अनर्थकरम् आत्मवलादिकं येन आत्मांशेन कारणीभूतेन निरृत्तं = सम्पन्नमभूत्, तस्य आत्मांशस्य शक्तिरपि = अनर्थ करं सामर्थ्यमपि क्षयोपशमभावे नैव तदावरणक्षयोपशमभावद्वारैव जीवेन प्राप्यते । सा क्षयोपशमभाव लब्धा शक्तिः निमित्तं = कारणं प्राप्य यथेष्टं यथेच्छं यथास्यात्तथा परिवर्तितुं परात्ता भवितुं शक्यते, अतः अस्मात् कारणात् तत्र चण्डकौशिकाविष्ठितस्थाने गमने विहारे लाभ एव भवितुम् अर्हति - इति इत्थं चिन्तयित्वा = विचार्य भगवान् श्रीवीरस्वामी तेनैव ऋजुना मार्गेण प्रस्थितः = प्रचलितः । यदा = यस्मिन् काले भगवान् श्रीवीरः तस्याम्=
जो पाणी शुभ और अशुभ, दोनों में से किसी भी एक को उग्र शक्ति के साथ करने में असमर्थ होते हैं, और जो निस्तेज हैं, गलियार बैल के समान हैं, जो जड़ की भाँति जगत् की शक्ति से अभिभूत हो जाते हैं और जिनकी पामरता, भोगकामना, दरिद्रता और प्रमाद की कोई सीमा ही नहीं है, एसे प्राणी क्या कर सकते हैं ? उनसे कुछ भी नहीं हो सकता। इनके विपरीत, जिन जीवों में आत्मबल है, शूरताआदि है, वे शुभ या अशुभ किसी भी पर्याय में क्यों न हों, समान रूप से वांछनीय हैं। क्यों कि अशुभ पर्याय में भी जो आत्मबल आदि जिस आत्मांश से उत्पन्न हुआ है, उस आत्मांश की शक्ति-अनर्थकारी सामर्थ्य-भी क्षयोपशम के द्वारा ही जीव को प्राप्त होती है। वह क्षयोपशमभात्रजनित शक्ति, कारण मिलने पर इच्छानुसार परिवर्तित की जा सकती है, अतः जहाँ चंडकौशिक रहता है, वहाँ जाने में लाभ हो सकता है। इस प्रकार विचार कर श्रीवीर प्रभु उसी सीधे मार्ग से रवाना हुए।
મનુષ્ય પોતાની શકિતને ઓળખ્યા વિના પેતાને પામર માનતા થઇ ગયા છે અને આત્માદ્ધાર કરવા તરફ અગર શુવૃદ્ધિ કરવા તરફ તેનુ' વલણ રાખવા જતાં તે હિંમત ખાઇ બેસે છે. દરેક આત્મામાં શકત રહેલી
છે અને તે પણ સૌમાં સરખા પ્રમાણમાં છે. જેણે જેણે આત્મવિશ્વાસ કેળવ્યા
તેણે તેણે. તે શકિત પ્રાપ્ત કરી.
&
Jain Education national
鄭德局鄭郁郁具德
Recent
कल्प
मञ्जरी
टीका
चण्डकौशिक
विषये
भगवतो विचारः ।
||म्०८५||
॥ १९५॥
www.jainelibrary.org