________________
श्रीकल्पमुत्रे
॥२५२ ।।
海鮮
एकदा = एकस्मिन् समये तत्र = लाट देशदुर्गभूमौ ग्रामान्तिकं = ग्रामसमीपम् उपसंक्रामन्तम् = उपगच्छन्तम् अप्राप्तग्रामम् = अनधिगतग्रामं भगवन्तम्, अनार्याः म्लेच्छाः प्रतिनिष्क्रम्य = तद्ग्रामान्निःसृत्य " एतस्मात् स्थानात् परं= दूरं पलायस्त्र = शोत्रं परादृत्य गच्छ' इति = एतद्वचनं कथयित्वा अल्पयन् = यष्टिमुष्टयादिभिर्हतवन्तः । हतपूर्वोऽपि भगवान् कर्मक्षपणार्थं पुनः पुनः वारं वारं तत्र-लाटदेशे व्यहरत् = व्यचरत् । तत्र-लाटदेशे केचिदनार्याः दण्डेन, केचित् मुष्टिना, केचित् कुन्तादिफलेन = कुन्तादिशखाग्रभागेन, केचित् लोष्टेन = मृत्पापाणादिखण्डेन, के चित् कपालेन=वर्परेण भगवन्तं हत्वा हत्वा अक्रन्दन् = कोलाहलमकुर्वन् । एकदा ते भगवतो लुञ्चितपूर्वाणि= पूर्वलुञ्चितानि श्मश्रूणि = कूर्चाणि अवष्टभ्य = अवलम्ब्य विरूपरूपान् = अनेकप्रकारन् दुःसहान् परीपहान् दवा कार्य= शरीरम् अलुश्चन = विदारितवन्तः, अथवा = अथ च पांसुना = धूल्या उपाकिरन् =मच्छादितवन्तः तथा भगवन्तम् किये हुवे उपसर्गों को सहन करते थे । जैसे हाथी संग्राम के मोर्चे पर आगे ही बढ़ता जाता है, उसी प्रकार भगवान् महावीर प्रभु भी आगे ही बढ़ते गये और उपसर्गों के पारगामी हुए ।
एक बार लाटदेश की दुर्गम भूमि में ग्राम के समीप पहुँचते हुए, किन्तु ग्राम तक न पहुँचे भगवान् को देखकर म्लेच्छ लोग गाँव से बहार निकल कर 'इस जगह से दूर भाग जाओ - यहाँ से लौट जाओ' इस प्रकार कह कर भगवान को यष्टि और मुष्टि आदि से मारने लगे । जहाँ पहले भगवान् पर प्रहार हुए थे, उन्हीं स्थानों में भगवान कर्मों का क्षय करने के लिये बार-बार विचरते थे । उस लाटदेश में कोई अनार्य डंडे से, कोई घूसे से, कोई भाले आदि शस्त्रों की नौक से, कोई मिट्टी के ढेले से और कोई पत्थर से और कोई ठीकरों से भगवान को मारते और कोलाहल करते थे। कभी-कभी वे पहले नौची हुई मूछों की जगह उत्पन्न छोटी २ मूछों को खींच-खींच कर भगवान को नाना प्रकार के कष्ट देते थे । शरीर का विदारण યુદ્ધના મેરચે આગળ જ વધતા જાય છે તેમ ભગવાન પણ આગળ વધતા ગયા અને ઉપસના પારગામી થયા. એક વખત લાટ દેશની દૃ`મ ભૂમિમાં કોઈ એક ગામના સીમાડે પ્રભુ પહોંચ્યા. પહેાંચતા વેંતજ ભગવાનને જોઇને મ્લેચ્છ લેાકા ગામમાંથી બહાર નીકળીને “ અહીંથી દૂર ભાગી નઓ, અહીંથી પાછા ક્” એમ કહીને લાકડી અને મુડી આદિ વડે મારવા લાગ્યા. જયાં પહેલાં ભગવાન પર પ્રહારા થયા હતા, એજ સ્થાનેામ ભગવાન કર્મોના ક્ષય કરવા માટે વારંવાર વિચરતા હતા. તે લાટ દેશમાં કોઈ ના ડંડાથી, તે કોઈ ગડદાથી, કાઈ ભાલા આદિ શસ્ત્રોની અન્નીથી, તે કાઇ માટીના ઢેફાથી, કોઇ પથ્થરથી, તેા કોઇ ઢેખાળાથી ભગવાનને મારતા અને કાલાહલ કરતા હતા. કોઈ કોઈ વાર તેએ લોન્ચ કરવા છતાં ક્રીથી ઉગેલી ટૂંકી મૂછોને ખેંચી ખે’ચીને ભગવાનને
For Private & Personal Use Only
Jain Education International
獎賞獎
कल्प
मञ्जरी
टीका
भगवतोऽ
नार्यदेश
संजात
परीषहो
पसर्ग
वर्णनम् ।
||म्०९२ ।।
॥२५२ ॥
www.jainelibrary.org