________________
श्रीकल्प
॥३५८॥
तैलमर्दनं, स्नानं प्रसिद्धम् , संवाहनं शरीरश्रमापनोदनाय भरीरमर्दनं दन्तप्रक्षालन-दंतधावनं च कर्मबन्धनं परिज्ञाय=बुवा तानि नो असेवतम्न सेवितवान् । ग्राम्यधर्मात्म्मेथुनाद विरतः पराङ्मुखः अवादि मौनशीलो माइन:अहिंसापरायणो एतव्यहरत् । शिशिरे ऋतौ भगवान् छायायाम्=वृक्षादीनां छायायाम्, आसीनः उपविशन् अध्यायत-धर्मध्यानं कृतवान् , तथा-ग्रीष्मे ऋतौ आतापयत्-प्रचण्डमार्तडातापनाम् असेवत, आतपे च उत्कुटुकः= कृतोत्कुटुकासनः सन् आस्त-उपाविशत् । अथ च भगवान् ओदनं-भक्तं, मन्थु-बदरादिचूर्ण कुल्माष-माष चैतानि त्रीगि अन्नानि रूक्षाणि नीरसानि शीतलानि अनुष्णानि प्रतिसेव्य भुक्त्वा अष्टमासान् अयापयत् व्यतिक्रान्तवान् । ततश्च भगवान्-श्रीवीरस्वामी अर्द्धमासंम्पर्श, मासं, साधिकौकिञ्चिदिनाधिकौ द्वौ मासौ, षड् मासांश्च अशनादिकम्अशन-पान-खादिम-स्वादिमं परिहाय-त्यक्त्वा अप्रतिज्ञः इहलोकपरलोकमतिज्ञारहितः सन् रात्र्युपरात्रम्-निरन्तरं व्यहरत संयममार्गे विहारं कृतवान् । पारणके पिम्पारणायामपि भगवान् ग्लानान-पयुंपितान्नं बुभुजे-भुक्तवान् । एकदा कदापि-समाधि-चित्तस्वस्थतां प्रेक्षमाणः अप्रतिज्ञो भगवान् षष्ठेन=षष्ठभक्तं कृत्वा कदापि अष्टमेनशरीर की मालीश, स्नान, शारीरिक थकावट को मिटाने के लिए मर्दन और दांतौन करने को कर्मबन्धन का कारण जानकर कभी सेवन नहीं करते थे। मैथुन के त्यागी, मौनी, अहिंसापरायण होकर विचरते थे। शीत ऋतु में भगवान् वृक्ष आदि की छाया में बैठ कर धर्मध्यान में लीन रहते थे, और ग्रीष्मऋतु में प्रचंड सूर्य की आतापना लेते थे। आतापना लेते समय उकड आसन से बैठते थे।
भगवान् ने ओदन (भक्त), मंथु-बोर आदि का चूरा और उड़द, इन तीन रूखे और बासी अनों का ही सेवन करके आठ महीने बिताये। भगवान् ने अधमास (एक पक्ष), एक मास, कुछ दिन अधिक दो मास और छह मास तक अशन पान खादिम और स्वादिम आहारों का परित्याग किया और अप्रतिज्ञ होकर निरन्तर શરીરનું માલિશ, સ્નાન, શારીરિક થાક દૂર કરવાને માટે મદન અને દાતણ કરવા વિગેરે ક્રિયાઓને કર્મબંધનું કારણ સમજીને કદી તેનું સેવન કરતા નહીં મૈથુનને સર્વથા ત્યાગ કરી મૌન ધારણ કરી અને અહિંસાપરાયણ થઇને વિચરતા હતા. ઠંડી ઋતુમાં ભગવાન વૃક્ષ આદિની છાયામાં બેસીને ધર્મધ્યાનમાં લીન રહેતા હતા અને ગ્રીષ્મ ઋતુમાં પ્રચંડ સૂર્યની આતાપના લેતા હતા. આતાપના લેતી વખતે ઉકડુ આસને બેસતા હતા. ભગવાને એડન (ભાત), સંધુ બર) આદિને ચૂર અને અડદ એ ત્રણ લુખા અને વાસી અન્નોનું જ સેવન કરીને આઠ માસ પસાર કર્યો. ભગવાને અર્ધનાસ (એક પખવાડિયું), એક માસ, બે માસ ઉપર કેટલાક દિવસે અને છ માસ સુધી અશન પાન ખાદીમ અને રવદિમ આહારનો ત્યાગ કર્યો અને અપ્રતિજ્ઞ (નિશ્ચિત રીતે નહિ) થઈને નિરંતર વિહાર કરતા રહ્યા.
भगवत आचार परिपालन विधि - वर्णनम्। सू०९३॥
॥२५८॥
Jain Educat
nation
www.jainelibrary.org