________________
श्रीकल्पसूत्रे ॥२१४॥
真真
पतिताः पर्वताः कम्पिताः, धूलिस्टलेन=धूलिसमूहेन अतुलः घोरः अन्धकारो जातः । जलोर्मयः = जलतरङ्गा आकाशं स्पष्टुमिका सस्पर्शनार्थमित्र उच्छलन्ति = उपरिगच्छन्ति, पश्चात् = उच्छलनानन्तरम् पतन्ति = नीचैरागच्छन्ति च । तत = गङ्गायाः जले सा नौः = नौका अपि उपरि=ऊ आकाशे उत्पतति च पुनः निपतति= अ आगच्छति । तेन=उत्तननिपततोभयव्यापारेग दोलायमानायाः =दोलावदाचरन्त्याः तस्याः = गङ्गाजलमध्यस्थितायाः नावः नौकाया स्तम्भः = स्थूणा, भग्नः = त्रुटितः काण्डपट्टानि त्रुटितानि, तथा पवनरोधिका = वायुनिरोधनकारिका पताका=दण्डावलम्वितवैजयन्ती स्कटिता=विदीर्णा, नौस्थिताः = नौकायामुपविष्टा जनाः=लोकाः=
Jain Education Intonal
वह इस प्रकार - वैक्रियशक्ति से उत्पन्न किये हुए वायु से वृक्ष गिर पडे । पर्वत डोलने लगे । लिके पटल से घोर अंधकार छा गया। जल की लहरें जैसे आकाश को छूने के लिए जाती हो उस प्रकार ऊपर जाने लगीं और नीचे गिरने लगीं। इस कारण गंगा के जल में वह नौका भी ऊंची-नीची होने लगी । ऊंची-नीची होने के कारण हिंडोले (झला) के समान हिलती हुइ नौका का मस्तूल (स्तंभ) भग्न हो गया। लकडी के पटिये टूट गये। वायु के वेग का निरोध करने वाली पताका-डंडे पर फहराती हुई वैजयन्ती
"या लवने लवोभव भ िथयुं वेर विरोध, અંધ બની અજ્ઞાનથી, કર્યાં અતિશય ક્રોધ,
તે સવિ મિચ્છામિ દુક્કડં ક્ષમા કરો સદાય, અક્ષયપદ સુખદાય, સમભાવિ આતમ થશે. ભારે કર્મી જીવડાં, પીવે વેરનું ઝેર, ભવ અટવીમાં તે ભમે, પામે નહિ શિવ હેર,
ધનું મમ વિચારજો,
જીવ ખમાવું છું વિ, વેર વિધ ટળી જો,
""
આ પ્રમાણે પ્રભુને જોતાંજ નાગકુમારને અત્યંત ઝેર વ્યાપી ગયું અને દાંત પીસતા ભગવાનની પાસે આવી ઉપસગ માંડયા.આ દેવે પ્રચંડવાયુ વિકુર્થીને જળમાં અનેક પહાડ જેટલાં માજા' ઉભાં કર્યો. આ મેાજા એના ઉછાળાને લીધે નાવડી પણુ અહીંતહીં ઉછળીને પડવા લાગી. તેને કાટમાળ બધે તૂટી ફૂટી ગયા અને હમણાં જ નદીના
For Private & Personal Use Only
HAJJAR
कल्प
मञ्जरी
टीका
गङ्गानद्यां
भगवतः
सुदंष्ट्र
देवकृती
पसर्ग
वर्णनम् । ||म्०८८।।
॥२१४॥
ww.jainelibrary.org