________________
श्रीकल्प
॥२३४॥
टीका
सहितुमशक्यान्-दुःसहान् परीषहोपसर्गान् परीषहाः शीतोष्णादयः, उपसर्गाः देवमनुष्यतिर्यस्कृता उपद्रवास्ताननागणयत्न किंचिदमन्यत । नृत्यगीतेषु च रागम् आसक्तिं नाधरत्न धृतवान् । दण्डयुद्धमुष्टियुद्धादिकं कचित् प्रवर्तमानं श्रुत्वा तद् द्रष्टुं नोदकण्ठत उत्कण्ठितो नाभवत्। कामकथासंलीनानांकामसम्बन्धिनां कां कर्तुं प्रवृत्तानां स्त्रीजनानां मिथ:कथासंलापान परस्परंवार्तालापान् श्रुत्वा भगवान् रागद्वेषरहितो मध्यस्थभावेन अशरण: आश्रय
कल्प
मञ्जरी रहित एवं व्यहरत् । घोरातिघोरेषु अतिभयानकेषु संकटेपु-कष्टेषु किश्चिदपि यथास्यात्तथा मनोभावं-चित्तवृत्ति नो विकृत्य-किंचिदपि विचारयुक्तं न कृत्वा संयमेन-सप्तदशविधेन तपसा द्वादशविधेन च आत्मानं भावयन्= वासयन् व्यहरत् । भगवान् भयङ्करेऽपि शीते परवस्त्रम् अन्यदीयं वस्त्रमपि न असेवत-शीतनिवारणार्थ नो धृतवान् । सोनार तथा गृहस्थपात्रे न अभुक्तन भुक्तवान् । तथा-अशनपानस्य आहारपानीयस्य मात्राज्ञः परिमाणवेत्ता भगवान्
वीर भगवान् ने दुस्सह परीषहों (भूख-प्यास आदि की बाधाओं) तथा उपसर्गों (देवों, मनुष्यों तथा तिर्यचों द्वारा कुत उपद्रवों) को कुछ न समझा, अर्थात-समभाव से सहन किया। नृत्य-गीतों में राग धारण नहीं किया। कहीं दण्डयुद्ध हो रहा हो या मुष्टियुद्ध (धूंसेवाजी) हो रहा हो तो उसका वृत्तान्त सुन कर कभी उत्कंठा नहीं उत्पन्न की। कामसंबंधी बातचीत करने में प्रवृत्त स्वीजनों के पारस्परिक
भगवतः वार्तालाप को सुन कर भगवान् राग-द्वेष से रहित ही बने रहे और मध्यस्थ भाव से, आश्रय रहित होकर विचरे।
समभाव
वणनम्। भयानक और अत्यन्त भयानक संकट आने पर भी भगवान् चित्तवृत्ति को तनिक भी विकारयुक्त
म्०९०॥ न करके सत्तरह प्रकार के संयम और बारह प्रकार के तप की आराधना से आत्मा को भावित करते हुए विचरते थे। भगवान् ने अत्यधिक शीत पड़ने पर भी, शीतनिवारण के लिए पराये वस्त्र को कभी धारण नहीं किया, तथा गृहस्थ के पात्र में भोजन नहीं किया। अभिप्राय यह है कि न भगवान् के पास वस्त्रपात्र थे, न दूसरों से लेकर ही उनका सेवन करते थे। उन्हों ने किसी भी स्थिति में वस्त्र-पात्र का આ સાંભળી દિગમૂઢ થઈ ગયા અને છેવટે આવા પ્રકારનું માનસ બતાવવાનું તેઓએ છોડી દીધું. અનુકૂળ પરિષહો ઉપરાંત, માર-તાડન-તન-છેદન-ભેદન કુતરાં કરડાવવા લાકડીના પ્રહાર–મુષ્ટિ-લાતે, ૫ગથી છૂંદવા ખૂદી નાખવા વિગેરેના દુઃખે તે હંમેશના થઈ પડયાં હતાં. એટલે બધા દુ:ખેને સમભાવથી સહન કરતા હતા. ભગવાન આ અનાર્ય પ્રદેશમાં નિરતિચાર પણે રહી વંદન નમસ્કાર-માન-અપમાન-પુજા-શ્રદ્ધા-નિંદા પ્રસન્નતા -અપ્રસન્નતા વિગેરેમાં
१२३४॥ સમ પરિણામે રહી વિચરતા હતા મૌનપણું એ તેમને મુખ્ય યોગ હતું. આ ઉપરાંત, રાગ-દ્વેષના ભાવથી તિરક્ત રહી છએ કાયના જીવોની રક્ષા કરતા.
જીવ ચતુર્ગતિમાં જે ભ્રમણ કરી રહ્યો છે, જન્મ, જરા મરણના દુઃખો અનુભવિ રહ્યો છે તે સર્વનું મૂળ
તે
ARTww.jainelibrary.org.