________________
श्रीकल्पसूत्रे
॥२२४॥
Jain Education
KAARAKAA RAHAHAA
寳寳间眞宴
दृष्ट्वा सिंह विकृत्य तेन प्रभुशरीरं स्फालयति = विदारयति । तथापि प्रभुः कायोत्सर्गान्न किंचिदपि चलति । ततः खलु स भगवत उपरि महाभारं प्रचुरभारयुक्तं लौहमयं = लौह निष्पन्नं गोलकं = पिण्डं प्रक्षिपति = वेगेनापातयति । तथापि प्रभुरकम्पित एव तिष्ठति । एवम् अनेन प्रकारेण पूर्ववत् सर्प - ऋक्ष मुकर - भूत-प्रेतादिकृतैः = मंगम देत्रत्रिकुर्वित - सर्प-भक-राह-भूत-प्रेतप्रभृतिकृतैः नानाविधैः = बहुप्रकारकैः अन्यैः उपसर्गेः उपसर्गितोऽपि = जातोपद्रवोऽपि भगवान = श्रीवीरस्वामी अविचलितः = कायोत्सर्गादस्खलितः, अकम्पितः = अस्पन्दितः अभीतः = भयरहितः अत्रासितः = त्रासमप्राप्तः, अत एव - अत्रस्तः = त्रास वर्जितः, यद्वा- 'अत्तत्थे ' इत्यस्य 'आत्मस्थः ' इतिच्छाया, तत्पक्षे 'आत्मनिस्थितः - स्वस्थ इत्यर्थः, अनुद्विग्न: =उ वगरहितः, अक्षुभितः क्षोभरहितः, असम्भ्रान्तः =सम्भ्रमरहितःविस्मयवर्जितश्च सन् तां = पूर्वोक्तोपसर्गजनितां उज्ज्वलाम् = जाज्वल्यमानां महतीम् बृहतीम् विपुलाम् = मचुरां घोरां भयङ्करां तीव्राम् = उग्राम् चण्डां= कठोरां प्रगाढाम् = अतिदृढाम् दुरध्यासां कष्टेन सहनीयां वेदनां समभावेन = ' कोऽपि न मे प्रियी न च द्वेष्यः' इति सर्वप्राणिषु अपकार्युपकारिषु समबुद्धया सम्यक् सहते
तब प्रभु को क्षोभरहित देखकर सिंहकी विकुर्वणा की और उस सिंह से प्रभुके शरीर को विदारण करवाया । इतने पर भी प्रभु कायोत्सर्ग से लेशमात्र भी नहीं डिगे। तब उसने भगवान् ऊपर अत्यधिक भारवाला लौहेका गोला तेजी के साथ फेंका इस पर भी भगवान् अकम्प बने रहे ।
इसी प्रकार जैसा कि पहले शूलपाणि यक्ष के उपसर्ग-वर्णनमें कहा गया है, उसी प्रकार इस संगमदेवने भी साप, बोछु, रींछ, शूकर, भूत, प्रेत आदि को वैक्रियशक्ति से उत्पन्न करके भगवान् को उपसर्ग दिया, मगर भगवान् कायोत्सर्ग से चलित न हुए, कम्पित न हुए, निर्भय रहे, त्रास को प्राप्त न हुए, अत एव त्रास से वर्जित रहे या 'अत्तत्थ' अर्थात् आत्मस्थ ही बने रहे, उद्वेगहीन रहे, क्षोभहीन रहे, विस्मयहीन रहे । इन उपसगों से उत्पन्न हुई ज्वलंत, महान्, प्रचुर, भयंकर, उग्र, कठोर, गाढी, एवं दुस्सह वेदना
નથી. આવી કસોટીઓમાંથી પાર ઉતરનાર અને આવી કસોટીએ ચડનાર સર્વ તી કરામાં ભગનાન મહાવીર એક જ હતા. તેમના જેવા પરિષહેા બીજા કોઇ તીથ કરે ભાગન્યા હાય તેમ જણાતું નથી. આટલે સુધી મિથ્યાત્વી દેવા, આત્મજ્ઞાનિને દુઃખ દેવામાં અસાધારણ શક્તિના ઉપયેગ કરતાં હશે, તે તે ભગવાન મહાવીરના જીવન ઉપરથી જાણી શકાયું. આત્મશક્તિ પ્રગટ કરવામાં આટલે સુધી તૈયારી હેાવી જોઇએ એમ આ ઉપસર્ગો આપણને સૂચન કરી જાય છે.
For Private & Personal Use On
MEN MILLETELY
कल्प
मञ्जरी टीका
भगवतः संगमदेवकृतो
पसर्गवर्णनम् ।
॥ मु०८९॥
॥२२४॥
www.jainelibrary.org.