________________
दृष्टिः एकः कश्चित् सङ्गमाभिधः सङ्गमनामको देवः प्रादुर्भूतः प्रकटोऽभवत् । ततः खलु सः-सङ्गमो देवः सोमा
आशुरक्तः शीघ्रक्रोधारुणलोचनः रुष्टः रोपान्वितः कुपितः क्रुद्धः चाण्डिक्यितः रौद्राकारयुक्तः मिसमिसायमान:श्रीकल्प
क्रोधेन जाज्वल्यमानः सन् कायोत्सर्गस्थितं प्रभुम् एवम्-अनुपदं वक्ष्यमाणं वचनम्-अबादीत-हं भो भिक्षो! सूत्रे
'हे भोः' इति साधिक्षेपमामन्त्रगम् , अमार्थितपार्थक-मरणेच्छुक! श्री-ही-धृति-कीर्ति-परिवर्जित! लक्ष्मी-लज्जा ॥२२२॥ होम धैर्य-ख्याति-रहित ! धर्मकामक!धर्मेच्छो ! पुण्यकामक! पुण्येच्छो ! स्वर्गकामक! स्वर्गेच्छो !, मोक्षकामक!
मोक्षेच्छो !, धर्मकाशित ! धर्मकाङ्क्षायुक्त ! पुण्यकाक्षित ! स्वर्गकाङ्कित ! मोक्षकाक्षित धर्मपिपासित != धर्मपिपासायुक्त ! पुण्यपियासित ! स्वर्गपिपासित ! मोक्षपिपासित ! त्वं मां सङ्गमनामकं देवं नो खलु जानासि ? अहं त्वां धर्मात् परिभ्रशयामि-परिभ्रष्टं करोमि, इति कृत्वा-इत्युक्त्वा प्रचुरं-वहुं रजःपुनं धूलिसमूहम् उत्पात्य वैक्रियशक्त्या उड्डाय्य प्रभोः श्रीमहावीरस्य श्वासोच्छ्वासं निरुणदि स्तम्भयति, तथाऽपि प्रभुम् अक्षुब्ध क्षोभरहितं दृष्ट्वा पश्चात् तदनन्तरं सा सङ्गमो देवः तीक्ष्णतुण्डा: तीक्ष्णमुखयुक्ताः महापिपीलिका:-विशाल
भगवतः दृष्टि संगम नामका देव प्रकट हुआ। वह देव एकदम ही लाल नेत्रोंवाला हो गया, रुष्ट हो गया, ऋद्ध
संगमहो गया और भयानक आकार से युक्त हो गया। क्रोध से जलते हुए उस देवने कायोत्सर्ग में स्थित देवकृतोप्रभु से यह वचन कहे-'हं भो! इस प्रकार के अपमानमूचक संबोधन के साथ वह बोला-अरे मृत्यु ई पसर्गकी इच्छा करने वाले ! अरे लक्ष्मी, लज्जा, धैर्य और ख्याति से हीन । अरे धर्म पुण्य वर्ग और मोक्षकी वर्णनम्। कामना करने वाले ! अरे धर्म पुण्य स्वर्ग और मोक्षकी लालसा करने वाले ! अरे धर्म पुण्य स्वर्ग और मोक्ष ॥मू०८९।। के प्यासे ! तू मुझ संगम देवको नहीं जानता ? ले, मैं तुझे धर्म से भ्रष्ट करता हूँ।' इस प्रकार कह कर उसने बहुत बड़ा धूलि-समूह वैक्रिय शक्ति से उड़ाकर प्रभुके श्वासोच्छ्वास का निरोध कर दिया। इतने पर भी प्रभु को क्ष -रहित देखकर उसने तीखे मुखवाली लाखों चीटियों की विकुर्वणा करके કરવાને તેમને ઉદ્દેશ તરી આવતે. કારણ કે દુઃખેને તેઓ એક જાતની કલ્પના સમજતા. પિતે શરીરથી ભિન્ન છે, આત્મા અરૂપી છે, તેને છેદન-ભેદન કાંઈ પણ થતું નથી, તેવા દૃઢ નિશ્ચયી હતા, છતાં પૂર્વા પર તરફની રૂચિને લીધે જે સંગે બંધાયા હતા તે સંગો ઉદયમાં આવતાં, તેનાથી છૂટા રહેવું અને તે સંગી કારણુમાં કરી ॥२२२॥ રૂચિ નહિ કરતાં તટસ્થ ભાવે સ્થિત રહેવું, એ તેમનો મને ભાવ વર્તતો હતે. જોકે પૂર્વની પર તરફની રૂચિને લીધે
વેદન ઉભું થાય, પણ તે વેદનને વાસ્તવિક વેદન નહિ માનતાં કાલ્પનિક વેદન છે, એમ આત્મ અનુભવ કરતાં Jain Education Indigationa aboneगवान २५-२५३५मां भाग quतात.
l
For Private & Personal use only
RSSww.jainelibrary.org