________________
मत्रे
JAAAA
कल्पमञ्जरी टीका
चण्ड
म त्वेन स्थितोऽस्ति । तिष्ठतु नामैपः किन्तु सम्प्रत्येव-अधुनैव इम-पुरोवर्तिनम् अहम् विपज्यालया विषोग्रतेजसा
भस्मराशीकरोमि-भस्मञ्जीकरोमि, इतिकृत्वा एतद्विचिन्त्य क्रोधेन रोषेण धमधमायमानः='धमधमे'तिशब्दश्रीकल्प
कुर्वन् , आशुरुत-शीघ्रकुपितः 'मिसमिसायमानः'जानल्यमानो विषाग्नि वमन्उगिरन फणां विस्तारयन
विस्तृतां कुर्वन् भयङ्करै भीषणैः फुत्कारैः भयङ्करफुत्कारपूर्वकं दृष्टिं चक्षुः स्फारयन-विकाशयन् सूर=मूर्य निध्याय ॥२०१
निरीक्ष्य, स्वामिन श्रीवीरमभुं प्रलोकते प्रकर्षण पश्यति, किन्तु विपदृशा प्रलोक्यमानोऽपि सः श्रीवीरस्वामी न दद्यतेन भस्मीभवति, यथा येन प्रकारेण अन्ये माणिनो भस्मीभवन्ति । एवम् अनेन प्रकारेण-पूर्ववत् द्विरपि त्रिरपि=द्विवारमपि त्रिवारमपि प्रलोकते, तथापि सः-श्रीवीरस्वामी न दह्यते, तदा स सर्पः पादाङ्गष्ठेचरणाङ्गुष्ठाङ्गल्यवच्छेदेन दशति, दृष्ट्वा ‘मे उपरि=मम शरीरोपरि अयं मा न पतेत-इति कृत्वा इति विचार्य प्रत्यव
बष्कते=दुरिभवति, तथापि पादाङ्गष्ठे दंशनेनापि प्रभुनै पतति । एतावदेव न अपिच कायोत्सर्गात्कायोमें खड़ा है ? यह ढूंट के समान अडिग रूप से खड़ा हुआ है। यह भले खड़ा हो, परन्तु इसको अभी-अभी विष के उग्र तेज से राख का ढेर कर देता हूँ।
इस प्रकार विचार कर चण्डकौशिक रोषवश धमधमाट करने लगा। एकदम कुपित हो गया। क्रोध से जल उठा। विषरूपी अग्नि को निकालने लगा। भयानक फण फैलाकर, नेत्र फाड़ कर और सूर्य की
ओर देख कर भगवान की तरफ देखने लगा। किन्तु विषभरे नेत्रों से देखने पर भी प्रभु भस्म न हुए, जैसे दूसरे प्राणो भस्म हो जाते थे। इसी प्रकार उसने दूसरी बार भी देखा और तीसरी बार भी देखा। फिर भी वीर भगवान् भस्म न हुए। तब उस सर्प ने पैर के अंगूठे में काट खाया। काट कर उसने सोचा-'यह कहीं मेरे शरीर पर न गिर पड़े' अन एन वह दूर सरक गया। मगर अंगूठे में डंसने पर भी भगवान् नहीं गिरे। यही नहीं, किन्तु वे कायोत्सर्ग से लेश मात्र भी चलायमान न हुए। इसी प्रकार માથાના માનવીએ અહીં આવવાની હિંમત કેવી રીતે કરી? તેમાંય પણ ઝાડની માફક સ્થિર થઈને ઉભે રહ્યો છે? આવું અકલ્પનીય દશ્ય જોઈ ઘણે ધમધમી ઉઠયા અને ક્ષણવારમાં તે ભગવાનને હતા ન હતા કરી દેવા તૈયાર થયે.
દુષ્ટ માણસ વખત આવ્યે પિતાની દુષ્ટતા બતાવવામાં પાછી પાની કરતો નથી, અને તે અંગે તેના સઘળા પ્રયત કરી છૂટે છે તેમ ચંડકેશિક દષ્ટિ, ફેણ, ડંખ, વગેરે ધમપછાડા કર્યો. પણ જેમ જેમ તે ઉપાય અજમાવતો છે. ગયો તેમ તેમ તેના પ્રયત્ન નિષ્ફળ થવા લાગ્યા. આથી છેવટનું હથિયાર અજમાયશ કરવા સર્વ શક્તિઓને કેન્દ્રિત છે. કર ભગવાન સામે અતૂટ દષ્ટિપાત કર્યો, પરંતુ તેમાં નિષ્ફળતા અનુભવતાં તેને ક્રોધી સ્વભાવ શાંતપણે પરિણુમવા લાગે.
मा कौशिकस्य
THEATRE
का भगवदुपरि
विषप्रयोगः। ०८६॥
॥२०१॥
Jain Education stational
O Private & Personal Use Only
diww.jainelibrary.org