________________
श्रीकल्प
कल्पमञ्जरी टीका
॥२०५॥
- छाया-एवं खलु श्रमगो भगवान् महावीरः चण्डकौशिकसोपरि उपकारं कृत्वा तस्या अटव्याः प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य उत्तरवाचालाभिधे ग्रामे समागच्छति। तत्रैको नागसेनो नाम गाथापतिः परिनसति, तस्यैक एव पुत्र आसीत् , स विदेशगतो द्वादशवर्वात् अकालवृष्टिरिवाऽकस्माद गृहं समागतः, अतः स नागसेनः पुत्राऽऽगमनमहोत्सवे विविधाशनपानखादिमस्वादिमानि उपस्कारयति, उपस्कार्य, मित्र-ज्ञाति-निजकस्वजन-सम्बन्धि-परिजनान् भोजयति । तस्मिन् काले तस्मिन् समये भगवान् पक्षोपवासपारणके भिक्षाचर्याय तस्य गृहमनुपविष्टः। तेन नागसेनेन उस्कृष्टेन भक्तिबहुमानेन भगवान् क्षीरं प्रतिलम्भितः। ततः खलु तस्य नागसेनस्य तेन द्रव्यशुद्धेन दायकशुद्धन प्रतिग्राहकशुन त्रिविधेन त्रिकरणशद्धन भगवति प्रतिलम्भिते सति
मूल का अर्थ–एवं णं' इत्यादि। इस प्रकार श्रमण भगवान महावीर चंडकौशिक सर्प पर उपकार करके उस अटवी से बाहर निकले। निकल कर उत्तरवाचाल नामक ग्राम में पधारे। वहाँ नागसेन नामक गाथापति रहता था। उसके एक ही पुत्र था। वह विदेश गया हुआ था। बारह वर्ष बाद अकालवृष्टि के समान वह अचानक ही घर आ गया अतः नागसेन ने पुत्र के आगमन के उत्सव में विविध प्रकार के अशन, पान, खादिम और स्वादिम बनवाये, और बनवा कर मित्रों, ज्ञातिजनों, निजकजनों, स्वजनों, संबंधीजनों और परिजनों को भोजन जिमाया।
उस काल और उस समय में भगवान् अर्धमास खमण के पारणे के दिन, भिक्षाचर्या के लिये नागसेन के घर में प्रविष्ट हुए। नागसेन ने उत्कृष्ट भक्ति और बहुमान के साथ भगवान् को खीर बहराई। तब द्रव्यगुद्ध, दायक शुद्ध, प्रतिग्राहक शुद्ध-त्रिकरण शुद्ध आहार भगवान् को बहराने पर नागसेन के घर में यह पाँच
भजनो अर्थ'-'एवं णं' त्यादि. श्रमय भगवान महावीर, यशि सप ५२ 6481२ 1, मटवाया બહાર નીકળી ગયા. ત્યાંથી પ્રસ્થાન કરી, ‘ઉત્તર વાચાલ’ નામના ગામમાં પધાર્યા. આ ગામમાં “નાગસેન” નામનો ગાથાપતિ રહેતો હતો. તેને એક પુત્ર હતો, જે વિદેશમાં ગયો હતો. બાર વર્ષ બાદ, અકાલે વૃષ્ટિસમાન તે અચાનક પિતાને ઘેર આવી પહોંચે. પુત્રનું શુભ આગમન થતાં, નાગસેન ઘણે રાજી થઈ ગયે. અને તેની ખુશાલીમાં તેણે અનેક પ્રકારનાં મિષ્ટાન્નો બનાવી, વિવિધ પ્રકારના મેવા મિઠાઈએ તૈયાર કરાવી, મિત્રો-જ્ઞાતિજને, સ્વજને, પરિ
RSHI can yuali જને, સંબંધીઓ અને ઓળખાણ પિછ ભુવાળા સર્વને નેતર્યા, અને આનંદપૂર્વક ભોજન કરાવ્યાં. તે કાળે અને તે સમયે, ભગવાને “અમાસ ખમણ કર્યું હતું. અને તેમના પારણાનો દિવસ આવ્ય, અચાનક નાગસેનના ઘરમાં તે પધાર્યા. ન.ગલેને પૂર્ણ ભક્તિપૂર્વક અને માન સાથે, પ્રભુને ક્ષીરનું ભજન વહોરાવ્યું.
For Private & Personal Use Only
उत्तरवाचालग्रामे नागसेनगृहे भगवतो भिक्षाग्रहणम्। मू०८७॥
॥२०५॥
તો
Jain Education interational
www.jainelibrary.org