________________
श्रीकल्पसूत्रे
॥२०६॥
गृहेच इमानि पश्च दिव्यानि प्रादुर्भूतानि, तद्यथा-वसुधारा दृष्टा १, दशार्द्धवर्णानि कुसुमानि निपातितानि २, चेलोस्क्षेपः कृतः ३, आता दुन्दुभयः ४ अन्तराऽपि च खलु आकाशे अहोदानमहोदानम् इति घुषितं ५ च ||सू०८७ || टीका--' एवं णं समणे भगवं' इत्यादि । एवम् उक्तप्रकारेण खलु श्रमणो भगवान् महावीर :चण्डकौशिक सर्पोपरि उपकारं = प्रबोधनेन सिद्धिभागित्वलक्षणमुपकारं कृत्वा तस्याः चण्डकौशिकसर्पाधिष्ठितायाः अटव्याः प्रतिनिष्क्राम्यति = प्रतिनिःसरति, प्रतिनिष्क्रम्य उत्तरवाचालाभिधे - उत्तरवाचालनामके ग्रामे समागच्छति । तत्र एको नागसेनो नाम गाथापतिः परिवसति, तस्य = गाथापतेः एक एव पुत्रः आसीत् । सः - गाथापतिपुत्रो विदेशगतः = परदेशगतः सन् द्वादशवर्षात् - द्वादशं वर्षम् अतिवाह्य अकालदृष्टिरिव = आकस्मिकवर्षावत् अकस्मात्=अतर्कितं गृहे समागतः । श्रतः पुत्रागमनाद्धेतोः स नागसेनो गाथापतिः, पुत्रागमनमहोत्सवे = दिव्य प्रादुर्भूत हुए। वे इस प्रकार हैं- (१) सोने की वर्षा हुई (२) पाँच रंग के फूलों की वर्षा हुई (३) वस्त्रों की वर्षा हुई (४) दुंदुभयका घोष हुआ और आकाशमें 'अहो दान, अहो दान' की ध्वनि हुई | ०८७ ॥ टीका का अर्थ - इस प्रकार श्रमण भगवान् महावीर ने चंडकौशिक को प्रतिबोध देकर मोक्ष का भागी बना कर उसका उपकार किया । तदनन्तर जिस अटवी में चंडकौशिक रहता था, उस अटवी से प्रभु बाहर निकले । बाहर निकल कर उत्तरवाचाल नामक ग्राम में पधारे। उस ग्राम में नागसेन नाम का एक गृहस्थ रहता था। उसका एकाकी पुत्र विदेश गया हुआ था । बारह वर्ष के बाद, अकाल - वर्षा के समान, अचानक ही वह घर आ पहुँचा । पुत्र के आगमन को खूशी के उपलक्ष्य में नागसेन ने बड़ा भारी
જૈનર-લેનાર અને દાતવ્ય ત્રણે શુદ્ધ હોવ થી, નાગસેનને ઘેર પાંચ દિન્ય વસ્તુઓ પ્રગટ થઇ. તે આ છે.(१) सुवार्थी वृष्टि (२) पयरंगी डोनी वृष्टि (3) डिल्य वस्त्रोनी वृष्टि (४) हुहुलीनाह (4) 'महेोहान-मोहान' ना नयना लय योा। मने ध्वनि (सू०८७)
Jain Education Itional
ટીકાનો અ—ભગવાન મહાવીરે, ચંડકેાશિકને પ્રતિબંધ આપી, મેાક્ષના અધિકારી બનાવ્યા, ને તેને અનેક રીતે ઉપકૃત કર્યાં. પાતાનુ` કા` સફળ થયેલુ' જોઇ, મહાન ભવી જીવને તેનું શુદ્ધપણું બતાવી, ભગવાન તે સ્થાનનેછાડી ગયા. પ્રભુને તો સ્વય' વિકાસ સિવાય બીજું કાંઇ જોઈતુ ન હતું. સ્વયં વિકાસ દરમ્યાન, જો બીજા જીવા. પાતાનું નિમિત્ત પામી, સવળી દશા અનુભવે તો, તેમને તે વધારે પ્રિય હતુ.
જયાં જયાં પ્રભુ સ્વયં ઉત્થાન માટે પધાર્યા, ત્યાંત્યાં તેમને અનેક દુઃખમય કષ્ટોનાં બીજ, પાતેપૂર્વે વાવેલાં હતાં. અને તેનો ઉદય આવતાં, સમ પરિણામી રહી, જ્ઞાતા-દ્રષ્ટા તરીકે, તેમણે તે જોયા કર્યો. આવી રીતે વતતાં પ્રભુમાં સ્થિરતા
Private & Personal Use Only
कल्प
मञ्जरी
टीका
उत्तरवाचालग्रामे नागसेन गृहे भगवतो
भिक्षा
ग्रहणम् ।
॥मू०८७॥
॥२०६॥
ww.jainelibrary.org