________________
कल्पमञ्जरी टीका
स्वपुत्रस्य गृहाऽऽगमननिमित्तकबृहदुत्सवे विविधाशनपान वादिमस्वादिमानि-अनेकप्रकारकाऽऽहारपान खाद्यस्वा
धानि उपस्कारयति-पाचकनिष्पादयति, उपकार्य-निष्पाद्य मित्र-ज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनान् श्रीकल्प
तत्र-मित्राणिप्रसिद्धानि, ज्ञातया सजातयः, निजकाः स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, सम्बधिजनः सूत्रे
पुत्रपुत्रीणां श्वशुरादयः, परिजनाः दासीदासादयः, इत्येतान् भोजयति, तस्मिन काले तस्मिन् समये भग॥२०७||
वान् श्रीवीरस्वामी पक्षोपवासपारण के अर्द्धमासक्षपणपारणादिवसे भिक्षाचर्या यै तस्य-गाथापतेः गृहम् अनुमविष्टः। ततः तेन नागसेनेन गाथापतिना उत्कृष्टेन भक्तिबहुमानेन भत्तया बहुमानेन च भगवान् श्रीवीरस्वामी क्षीरं पायसं प्रतिलम्भितः। ततः खलु तेन द्रव्यशुदेन, दायकशुद्धन, प्रतिग्राहकशुद्धेन त्रिविधेन त्रिकरणशुद्धन भगवति महावीरे प्रतिलम्भिते प्रतिग्राहिते सति तस्य नागसेनस्य गृहे इमानि वक्ष्यमाणानि पञ्च दिव्यानि वस्तनि पादर्भतानि देवैः प्रकटितान्यभवन् , तद्यथा-दे वैवसुधारा वृष्टा १, दशादेवणोंनि पञ्चवणोनि कुसुमानिपुष्पाणि निपातितानि २, चेलोत्क्षेपः वसवृष्टिः कृतः ३, दुन्दुभयः आहता-वादिताः ४, अन्तराऽपि च खलु आकाशे 'अहो दानम् अहो दानम्' इति घुषितम्-उच्चरुचारितम् ॥मू०८७।। उत्सव मनाया। उस में नाना तरह के आन, पान, खाद्य और स्वाद्य : भोजन पाचकों से बनवाये । बनवाकर मित्रों को, सजातीयों को, पुत्र आदि निजक जनों को, काका आदि स्वजनों को, रिश्तेदारों को तथा दास-दासी आदि परिजनों को जिमाया। उस काल उस समय में भगवान् वीर प्रभु अर्धमास खमण के पारणक के दिन भिक्षाचर्या (गोचरी) के लिए उस गाथापति के घर में प्रविष्ट हुए। नागसेन गाथापति ने उत्कृष्ट भक्ति और बहुमान से भगवान् को खीर से प्रतिलम्बित किया-खोर बहराई । तब द्रव्यश्रुद्ध, दायकशुद्ध और पात्रशुद्ध इस प्रकार त्रिविधशुद्ध और त्रिकरण (मन, वचन, काय) से शुद्ध दान देने से नागसेन के घर में आगे कही जाने वाली पाँच दिव्य वस्तुओं का प्रादुर्भाव हुआ, अर्थात् पांचदिव्य વધતી ગઈ અને બહારનાં દુઃખના નિમિત્તો ઉત્પન્ન કરનાર છે પણ, ભગવાનની અતુલ ક્ષમા અને ધીરજ તેમજ સહન શકિતને જોઈ, પ્રતિબંધિત થયાં. તેમાંના ઘણાં, વપરાક્રમ ફેરવી ભગીરથ પુરુષાર્થ આદરી, પાંચમી ગતિએ જશે. અર્થાત મોક્ષ પામશે.
પ્રભુ આત્મ-સ્થિરતામાં લય થવા તપશ્ચર્યા કરતા અને તે પંદર-પંદર દિવસ સુધી ચાલ્યા કરતી. આવી તપશ્ચર્યાને પારણે કઈ પણ યોગ્ય ઘરમાં ભિક્ષાર્થે પહોંચી જતા. ત્યાં પોતાના હાથને પાત્ર બનાવી, ઉભા રહેતા, અને ધર ધણી નિર્દોષ Janार मापे तेनु ७५ ४२ता...
भगवति प्रतिलाभिते नागसेनगृहे पश्चदिव्यप्रकटनम् । सू०८७॥
॥२०७॥
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org