________________
कल्प
श्रीकल्प
सूत्रे ॥१९६॥
मञ्जरी
टीका
विकटा
टव्यां
चण्डकौशिक
चण्डकौशिकाधिष्ठितायाम् अटव्यां प्रविष्टः, तदा तस्मिन् काले तत्र अटव्यां धलिः प्राणिनां गमनाऽऽगमनाभावात् चरणादिचिह्नरहिता-पादादिचिह्नवर्जिता, अत एव-यथास्थितैव आसीत् । तथा-जलनालिकाः जलाभावेन शुष्काः आसन् । तथा-जीर्णाः पुरातनाः केचन वृक्षाः तद्विषज्वालया-चण्डकौशिकसर्पविषदाहेन दग्धाः भस्मीभूताः, तथा-केचन वृक्षाः शुष्काः नीरसाश्च आसन् । तथा-तत्रत्यो भूमिभागः शटितपतितजीर्णपत्रादिसंघातेन-शटितानां-शीर्णानां पतितानाम् जीर्णपत्रादीनां संघातेन-समूहेन आच्छादितः आत आसीत् , तथावल्मीकसहौः-वल्मीका: वामलरा:-'बाम्बी' इति भाषापसिद्धाः, तेषां सहस्रः संक्रान्तः युक्तः, च-पुनः लुप्तमार्गः अदृश्यमानमार्ग आसीत्। तथा-सर्वे-तद्वनस्थिताः सकलाः कुटीराः लघुकुटयो भूमिशायिनो-धरापतिताः संजाता: अभवन् । एतादृश्याम ईदृश्याम्-अगम्यायाम् महाटव्यां भगवान् श्रीवीरस्वामी यत्रैव यस्मिन् स्थाने चण्डकौशिकस्य वल्मीकम् आसीत् , तत्रैव-तस्मिन्नेव वल्मीकस्थाने उपागच्छति, उपागम्य तत्रचण्डकौशिकाधिष्ठितवल्मीकाऽऽसन्नस्थाने कायोत्सर्गेण कायोत्सर्गपुरस्सरं स्थितः ॥१०८५॥
जिस समय भगवान महावीर उस भयानक अटवी में प्रविष्ट हुए, उस समय वहाँ की धूल पैरों आदि के निशानों से रहित थी. क्यों कि वहाँ आवागमन नहीं होता था, अतएव वह ज्यों की त्यों थी वहाँ की जल की नालिया जलाभाव के कारण मुखी पड़ी थीं। कितने ही पुराने पेड चंडकौशिक के विष की ज्वाला से भस्म हो गये थे और कितने ही सूख गये थे। अटवी का भूभाग सड़े पड़े और सूखे पत्तों के ढेरों
से आच्छादित हो गया था और हजारों बांवियों से व्याप्त था। मार्ग कहीं दिखाई नहीं देता था। वहाँ के ___ सभी कुटीर धराशायी (जमोदोस्त) हो गये थे। ऐसो दुर्गम अटवी में भगगन वहीं पहुँचे, जहाँ चंडकौशिक
की बांबी थी। वहाँ पहुच कर भगवान् उस बांबी के पास ही कायोत्सर्गपूर्वक स्थित हो गये ॥९०८५|| આ શકિત બહારથી આવતી નથી, પરંતુ અંદર ગુપ્ત રીતે રહેલી છે અને તેજ બહાર આવે છે. ફકત તેને આવિર્ભાવ થવામાં બહારના સાધને નિમિત્ત ભૂત થાય છે, એટલે આપણે કહીએ છીએ કે આ સાધનથી જ મારી શકિત ખીલી ! જે શકિત અંદર ન હતી તે ખીલી કયાંથી ? આ બતાવે છે કે દરેક આત્મામાં અનંત શકિતને પિંડ પડયે છે. ફકત કેવી રીતે બહાર લાવે તેજ વિચારવાનું રહે છે. - ભગવાન આ બધું જોતાં જોતાં સપના રાફડા આગળ આવી પહોંચ્યા અને તે રાફડાની આસપાસ જ
ધ્યાનમગ્ન થવા વિચાર કર્યો, અને તે સ્થળે કાર્યોત્સર્ગ કરી ઉભા રહ્યા. (સૂ૦૮૫).
पार्श्वे भगवतः कायोत्सर्गः। सू०८५॥
॥१९६॥
Jain Education
ational
For Private & Personal Use Only
25dwww.jainelibrary.org