________________
श्रीकल्पसूत्रे ॥१९४॥
Jain Education
TEEN SEX
पयोगिवस्तूनाम्= बहुकार्यसाधनपदार्थानां भस्मराशीकरणे = भस्मसमूहीकरणे च समर्था शक्तिरेकस्माद् अग्नेरेव समुद्भवति तथा=तेन प्रकारेण शुभाशुभकर्तव्यपरायणा = शुभकार्यसाधनतत्परा अशुभ कार्यसाधनतत्परा चेति द्विविधा शक्तिः=सामर्थ्यम् आत्मनः एकस्मादेव अंशाद् =भागात् उद्भवति = उत्पद्यते, परं= किन्तु तस्याः शुभा शुभकार्यसाधिकायाः शक्तेः उपयोगं शुभे अशुभे वा कुर्यात् इत्येतावत् शुभाशुभकार्य विनियोजनमात्रम्, | अवशिष्यते= प्राणिनां स्वाधीनत्वेन अवशिष्टं भवति । अत्र विषये मनुष्याणाम् एतादृशः = अनुपदं वक्ष्यमाणो एतादृशो विचारो भ्रमभृतो भ्रमपूर्णो दृश्यते यत् तीव्रा = उग्रा - प्रबला अनिष्टप्रवृत्तिकरी = अनिष्टकार्यप्रवृत्तिकारिणी शक्ति:= सामर्थ्यं भूयोभूयः - वारंवारं धिक्कृत्य = निन्दित्वा बहिष्करणीया = दूरीकर्तव्या इति । परं किन्तु तेन विचारेण सह==सार्धम् एतत् = दमनुपदं वक्ष्यमाणं विवेचनं ते विस्मरन्ति, यत्- 'मनुष्यस्य या शक्तिः यावदुयत्परिमाणम् अनिष्टम् = अनर्थ कर्तुं शक्नोति सैव शक्तिः इष्टमपि शुभमपि तावदेव = तत्परिमाणमेव कर्तुं शक्नोति अत्र दृष्टान्तमुपन्यस्यति - 'यथा' इत्यादि । यथा यः कथित् चक्रवर्ती यया शक्त्या सप्तमनरकपृथिवीयोग्यानि यावन्ति यत्परिमाणानि क्रूरकर्माणि = प्राणातिपातादीनि अर्जयितुम् शक्नोति स एव चक्रवर्ती यदि वेत् तां शक्तिम् इष्टक =शुभकार्ये संयोजयति तदा तर्हि तावन्त्येव = तत्परिमाणान्येव शुभकर्माणि= अहिंसादीनि अर्जयित्वा मोक्षअलवत्त उसका शुभ कार्य में उपयोग करना, यही शेष रहता है। यह व्यक्तियों के अधीन है।
सबला अनिष्ट प्रवृत्ति जनक शक्ति बार-बार विकार देकर दूर करने योग्य है। ऐसा जो लोग विचार करते हैं, वे यह भूल जाते हैं कि 'मनुष्य की जो शक्ति, जितना अनिष्ट कर सकती है, वही उतना इष्ट भी कर सकती है। इस विषय में चक्रवर्ती का उदाहरण लीजिए ।
कोई चक्रवर्ती जिस शक्ति से सातवीं नरकभूमि में जाने योग्य जितने प्राणातिपात आदि क्रूर कर्म उपार्जन करने में समर्थ होता है, वही चक्रवर्ती, उसी शक्ति को अगर शुभ में लगा दे तो उतने ही हिंसा आदि को उपार्जन करके मोक्ष भी पा सकता है।
ધાન્યને પકવવાની અને ધાન્યને બાળી નાખવાની એમ એ શક્તિએ અગ્નિમાં જોવામાં આવે છે. તેવી રીતે શુભ અને અશુભ બને કતવ્યેામાં કામ કરતી શક્તિ આત્માના એક જ અંશમાંથી ઉત્પન્ન થયેલી છે. હવે આપણે જોવાનુ એ રહે છે કે આ શક્તિના શેમાં ઉપયાગ કરવા ? આ શક્તિના શુભ કે અશુભમાં ઉપયેગ કરવાના અધિકાર વ્યક્તિ પરત્વેના હોય છે અને તે કાર્ય વ્યક્તિને આધિન રહે છે. ઘણા ચક્રવર્તિએએ પેાતાની શક્તિના ઉપયેગ નિજ સાધનમાં વાપરી આત્મથ પ્રાપ્ત કર્યો અને ખીજાએ તેજ શક્તિના સંસાર અર્થે વાપરી અશુભ કર્મો બાંધી અધમ ગતિમાં પહેોંચી ગયા.
For Private & Personal Use Only
□ 其實無套實還
कल्प
मञ्जरी
टीका
चण्डकौशिक त्रिषये भगवतो विचारः । || मू०८५||
॥१९४॥
www.jainelibrary.org.