________________
श्रीकल्प
कल्पमञ्जरी
११४॥
रसना त्वग् मनश्चेति नव अङ्गानि पूर्व सुप्तानि पश्चात् यौवनेन प्रतिबोधितानि यस्य तम्-नवयौवनोल्लसितं ज्ञात्वा अम्बापितरौ साकेतपुराधिपस्य-अयोध्यानगराधिपतेः समरवीरस्य-तदाख्यस्य राज्ञः दुहितु:-पुत्र्याः, धारिण्यातदाख्याया देव्याःया अङ्गजातायाः पुच्याः यशोदायाःतदाख्यायाः राजवरकन्यायाः राजश्रेष्ठपुत्र्याः पाणि= करम् अग्राहयताम्-विवाहं कारितवन्तौ ।
ततः पाणिग्रहणानन्तरं खलु कालक्रमेण श्रमणस्य भगवतो महावीरस्य 'मियदर्शना' इति नाम-तन्नाम्ना प्रसिद्धा दुहिता कन्या जाता-उत्पन्ना, सा-प्रियदर्शना च यौवनकं यौवनावस्थाम् अनुमाप्ता-क्रमेण प्राप्ता सती भगवता स्वकस्मै भागिनेयाय=निजभगिनीपुत्राय जमालये दत्ता। तस्याः प्रियदर्शनाया दुहिता-कन्या 'शेषवती' इति नाम जाता।
श्रमणस्य भगवतो महावीरस्य पितुः काश्यपगोत्रस्य-काश्यपगोत्रोत्पन्नस्य त्रीणि नामधेयानि सन्ति,
टीका
圈圈圈圈圈圈圈
परिपक्व-विज्ञान-वाला, दो कान, दो आख, दो नाक, रसना, त्वचा और मन-यह नौ अंग जो सुप्त थे, उन्हें म, यौवन के कारण जागृत हुआ देखकर, माता-पिता ने अयोध्या के राजा समरवीर की पुत्री और धारिणी नामक देवी की अंगजात यशोदा-नामक श्रेष्ठ राजकन्या के साथ उनका विवाह कराया।
विवाह के बाद कालक्रम से श्रमण भगवान महावीर को 'प्रियदर्शना' नामक एक कन्या की प्राप्ति हुई। प्रियदर्शना धीरे-धीरे यौवन अवस्था में पहुँची तो भगवान् ने उसे अपने भागिनेय जमालि को दीजमालि के साथ उसका विवाह कर दिया। प्रियदर्शना की भी कन्या शेषवती नामक हुई।
श्रमण भगवान् महावीर के पिता के, जो काश्यपगोत्र में उत्पन्न हुए थे, तीन नाम थे-सिद्धार्थ,
भगवतो विवाहवर्णनं स्वजनवर्णनं च।
॥११४॥
આંખ, બે નાક, જીભ, ત્વચા અને મન એ નવ અંગે જે સુપ્તાવસ્થામાં હતાં તે યૌવનને કારણે જાગૃત થતાં પરિપકવવિજ્ઞાનવાળાં થયેલ જોઈને માતા-પિતાએ અયોધ્યાના રાજા સમરવીરની પુત્રી અને ધારિણી દેવીની અંગજાત યશોદા
નામની શ્રેષ્ઠ રાજકન્યાની સાથે તેમને વિવાહ કર્યો. વિવાહ પછી કાળક્રમે શ્રમણ ભગવાન મહાવીરને યશોદાની ખે રોગ “પ્રિયદર્શના” નામની કન્યા થઈ. પ્રિયદર્શના ધીરે ધીરે યૌવનાવસ્થાએ પહોંચી ત્યારે ભગવાને પિતાના ભાણેજ પS જમાલિ સાથે તેને વિવાહ કર્યો પ્રિયદર્શનાને પણ શેષવતી નામે પુત્રી થઈ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org