________________
श्रीकल्प
कल्प
तए णे समणे भगवं महावीरे सत्य निवासे यसमाले निकाउस्सी करेमाणेबमवर पालेमाणे सिगाणं सरोरसोहं च वज्जेमाणे एसणिजेणं असणाइणा सरीरजतं निम्बाहेमाणे विमुद्धज्माणं झियायमाणे भावमुणिवित्तीए जहातहा एगं वरिसं अगारवासे वसीअ ॥०७४॥
छाया--तस्मिन् काले सस्मिन् समये श्रनगो भगवान महावीरः त्रिज्ञानोपगतः अम्बापित्रोः देवलोकं गतयोः सतोः समाप्त रतिज्ञः अष्टाविंशति वर्षाणि अगारमध्ये उषित्वा अभिनिष्क्रमणाभिप्रायश्चापि बभूव । तज्ज्ञात्वा भगवतो ज्येष्ठ भ्राता नन्दिवर्धनो राजा भगान्तमेवमवादीत-हे भ्रातः ! अम्बापित्रोवियोगदुःखमद्यापि नो विस्मृतम् , नो खलु अस्माकं स्वजनपरिजनः शोकविमुक्तः संजातः, एतस्मिन् अवसरे यूयमभिनिष्क्रमणाभिप्राया भूत्वा मा मम हृदयेक्षते क्षार निक्षिपत। प्रागप्रियाणां युष्माक विरहोऽस्माकमसह्योऽस्ति ।
मञ्जरी
॥११॥
टीका
बागस्ता
को
मूल का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में तीन ज्ञान से श्रमण भगवान महावीर की, माता-पिता के देवलोक-गमन करने पर, प्रतिज्ञा पूर्ण हो गई। अट्ठाईस वर्ष तक गृहवास में रहकर उन्होंने दीक्षा अंगीकार करने का विचार किया । यह जान कर भगवान् के ज्येष्ठ भ्राता नन्दिवर्धन राजाने भगवान् से कहा-हे बन्धु ! माता-पिता के वियोग का दुःख अभी तक भूला नहीं है, हमारे स्वजन और परिजन शोक से मुक्त नहीं हुए हैं । इस अवसर पर दीक्षा अंगीकार करने का विचार मत करो, मेरे हृदय के घाव पर नमक (क्षार) मत छिड़को । तुम मुझे प्राणों के समान प्रिय हो । तुम्हारा विरह हमें असह्य है ।
अभिनिष्क्र। मणार्थ
भगवतो नन्दिवर्धनेन सह संवाद:
भूणना --'सेणं कालेणं' त्याहि. ते ४ाणे ते समये, त्र ज्ञानयुत श्रम वान महावीरना भाताપિતા દેવલોકમાં પધારવાના કારણે તેમની પ્રતિજ્ઞા પૂર્ણ થઈ ગઈ. અઠ્ઠાવીસ વર્ષ ગૃહસ (સંસાર)માં રહ્યા પછી તેમણે દીક્ષા અંગીકાર કરવા નિશ્ચય કર્યો.
પ્રભુને આ નિર્ણય જાણી ભગવાનના મોટાભાઈ નંદિવર્ધન રાજાએ ભગવાનને કહ્યું કે “હે ભાઈમાતાપિતાના વિયોગનું દુઃખ હજી હું વીસરી શકી નથી. આપણા સ્વજન-પરિજને પણ શોકથી હજી મુક્ત થયાં નથી.
એવા સંજોગોમાં તમે દીક્ષા ગ્રહણ કરવાની વાત ન કરો, મારા હૈયામાં પડેલા ધા હજી રૂઝાયા નથી ત્યાં મીઠું Sજ ભભરાવવાનું સાહસ ન ખેડે. તમે મારા પ્રાણુથી પણ અધિક વહાલા છે. તમારે વિયેગ મારાથી સહન થશે નહિ. JainEducation eSationa l
॥११७॥
For private & Personal Use Only
Mahww.jainelibrary.org