________________
श्रीकल्पमृत्रे ॥१५२॥
Jain Education Inonal
संचनं शल्यं च इ = यथा जनान् व्यथितान् करोति, तथैव अखिलान् जनान् व्यथितान् = पीडितान् अकरोत् । परितः सर्वतः विस्तृतेन = प्रसृतेन स्फारण - विशालेन प्रभुविरहान्धकारेण आयतलोचनेषु दीर्घनेत्रेषु सत्स्वपि तत्रस्थिताः - श्री वर्धमानप्रभुदीक्षास्थानवर्तिनो जनाः अनयनाः= अन्धा इव जाताः प्राचीना = पूर्वकालीना, समीचीना= शोभना प्रभुप्रकाशनवीना = श्री वर्धमानस्वामिविराज नाभिनवा तत्रत्या = श्रीवर्धमानस्वामिसमलङ्कृतस्थानोद्भवा शोभा = रमणीयता, निर्वाणदीपशिख - गृहशोभेत्र = विध्यातदीपस्य भवनस्य रमणीयतेव श्रनश्यत् = नष्टाऽभवत् प्रभौ=श्रीवी रजिने विरहिते= वियुक्ते सति पयसि =जले गलिते = निःसृते, नदीपुलिनम् = नदीसम्बन्धितोयोस्थिततटम् इव यथा मलिनं भवति तथा-रसे= जलभागे, गलिते =शुष्के सति दलं पत्रम् इव = यथा मलिनं भवति तथैव - जनमनः = लोक हृदयं मलिनं हतोत्साहं संजातम्, जननयनतः = लोकानां नेत्रतः स्फारा = महती वारिधारा=अश्रु परम्परा, प्राकृषि वर्षाकाले दृष्टिधारा = वर्षाधारा इव= यथा वोढुं =स्यन्दितुम् आरभत = उपाक्रमत । तथा प्रभुवरजः =श्रीवर्धमानस्वामिज्येष्ठ भ्राता, जैसे हृदय - प्रदेश में चुभा हुआ शल्य व्यथा पहुँचाता है, वैसे ही वह वियोग सब को व्यथा देने लगा । सब ओर फैले हुए विशाल प्रभु - विरह के अन्धकार के कारण दीर्घनयन होने पर भी दीक्षास्थान पर विद्यमान जन नेत्रहीन जैसे हो गये। प्रभु के विराजने से नवीन वहाँ की पहले वाली शोभा, अर्थात् भगवान् वर्धमान के विराजने के स्थान की वह रमणीयता उसी प्रकार नष्ट हो गई, जैसे दीपक के बुझ जाने पर भवन की शोभा नष्ट हो जाती है । जैसे पानी का बहाव समाप्त हो जाने पर नदी के तटकी शोभा मलिन हो जाती है, अथवा रस-भाग के सूख जाने पर पत्ते निष्प्रभ हो जाते हैं, उसी प्रकार लोगों के हृदय मलिन - उत्साहहीन हो गये। लोगों के लोचनों से महती अश्रुधारा ऐसी प्रवाहित होने लगी, जैसे वर्षाकाल में वर्षा की धारा बह रही हो । भगवान् के ज्येष्ठ भ्राता, शत्रुओं के विजेता नन्दिवर्धन राजा, અથવા જેમ કામળ હૈયામાં ખુંચી ગએલા બાણુની અણી મહાવ્યથા કરે છે એજ પ્રમાણે તે વિયેાગ સૌને સંતાપવા લાગ્યા. પ્રભુવિરહના ગાઢ અંધકાર ચેતક ફેલાવાને કારણે મેાટી અને સ્વચ્છ મખાવાળા હોવા છતાં પણ દીક્ષાસ્થાન પર ઉપસ્થિત લેાકેા જાણે નેત્રહીન થઇ ગયાં. ભગવાનની હાજરીને કારણે ત્યાંની શેાભામાં જે નવીનતા અને રમણીયતા આવી હતી તે જાણે કે દીપક બુઝાઇ જતાં ભવનની શાભા જેમ નાશ પામે તેમ નાશ પામી. જેમ પાણીનું વહેણ અંધ થતાં નદીના તટની ઘેાભા મલીન થઈ જાય છે, અથવા રસ સૂકાઈ જતાં જેમ પાંદડાં સુકાં અને નિસ્તેજ થઇ જાય છે એજ પ્રમાણે લેાકેાનાં હૈયાં ઉત્સાહ વિનાનાં નિરસ થઈ ગયાં, જેમ વર્ષાઋતુમાં વરસાદની ધારા પડે છે તેમ લેાકેાની આંખેામાંથી શ્રાવણ ભાદરવા વરસવા માંડયા.
For Private & Personal Use Only
कल्प
मञ्जरी टीका
प्रभुविरहे
नन्दिवर्ष
नादीनां
बिलाप -
वर्णनम् ।
॥सू०७९ ।।
॥१५२॥
Nww.jainelibrary.org