________________
श्रीकल्प
मुत्रे
टीका-'तएणं समये भगव' इत्यादि-ततः दीक्षाग्रहणानन्तरं खलु श्रमणो भगवान महावीरः इममेतद्रूपम्= पूर्वोक्तं स्वप्रतिज्ञातम् अभिग्रहम् अभिगृह्य स्वीकृत्य व्युत्सृष्टकायान्त्यक्तशरीरशुश्रूषः, त्यक्तदेहः परिहतशरीरमोहः, मुहूर्तशेषे घटिकाद्वयावशिष्टे दिवसे–दिने, 'कुर्मार'-ग्राम-कुर्माराख्य-ग्रामं, प्रस्थितः विहारं कृतवान् ।
ततः खलु थावत्-यावत्कालपर्यन्तम् , श्रीवर्धमानस्वामी नयनपथगामी-दृश्यमान आसीत् , तावत्= तावत्कालपर्यन्तं नन्दिवर्धनप्रमुखाः नन्दिवर्धनादयः, जनाः उन्मुखाः-श्रीवर्धमानावलोकार्थ तदभिमुखाः सन्तः, निजनिजलोचनपुटैः स्व-स्व-क्षेत्रपुटैः, प्रभुदर्शनामृत-श्रीवर्धमानस्वामिदर्शनरूपामृतं पिबन्तः सन्तः प्रहृष्यन्तः-प्रमोदमाना आसन् अथ-तदनन्तरम् च प्रभु श्रीवर्धमानस्वामी यथा यथान्येन. येन प्रकारेण दृष्टिसरणित:नेत्रपथतः, विप्रकृष्टः दरो जानः तथा तथा तेन तेन प्रकारेण दरिद्राणां दीनानाम् इव सर्वेषां तत्र स्थितानां
कल्पमञ्जरी टीका
T
FATHER
प्रभुविरहे
... टीका. का अर्थ:--'तए थे' इत्यादि । दीक्षा ग्रहण करने के अनन्तर श्रमण भगवान् महावीर पूर्वोक्त अभिग्रह को अंगीकार करके शरीर की शुश्रूपा, के त्यागी हुए और देह संबंधी मोह से रहित हुए, जब अनुमान दो घड़ी दिन शेष था, तब 'कुर्मार' ग्राम की ओर विहार किये।
___. उस समय, जितने समय तक श्रीवर्धमान स्वामी दिखाई देते रहे, उतने समय तक नन्दिवर्धन आदि जन भगवान् श्रीवर्धमान प्रभु को देखने के लिए. उनकी ओर मुँह उठाए हुए नेत्र-पुटों से उनके दर्शनरूपी अमृत का पान करते रहे, और प्रसन्न होते रहे; किन्तु बाद में श्रीवर्धमान स्वामी जैसे-जैसे दृष्टिपथ से दर होते चले गये, वैसे-वैसे दीनों के समान वहाँ खड़े हुए सभी लोगों का वंह उत्कृष्ट
नन्दिवर्धनादीनां विलापवर्णनम् । ॥मू०७९॥
सानो मथ:-'तपण त्याही. ही बीधा पछी श्रम नावान महावीर मा मता०या प्रमाणेना અભિગ્રહને અંગીકાર કરીને શરીરની સુશ્રષાને ત્યાગી શરીર ઉપર મેડ છે. જ્યારે બે ઘડી દિવસ मी २ह्यो त्यारे "भार" गामनी त• 4६२. यो.......
જ્યાં સુધી નજર પહેંચતી રહી-જયાં સુધી શ્રી વર્ધમાન સ્વામી દષ્ટિગેચર ' રહ્યા ત્યાં સુધી નંદિવર્ધન વગેરે જેને ભગવાન શ્રી વર્ધમાન પ્રભુને જોવાને માટે તેમની તરફ મુખ ઊંચું કરીને નેત્ર-પુટથી મીટ માંડી તેમના દર્શન રૂપી અમૃતનું પાન કરતા રહ્યા અને પ્રસન્ન થતાં રહ્યાં, પણ જેમ જેમ શ્રી વર્ધમાન સ્વામી દષ્ટિપથથી દૂર દૂર થતાં ગયાં તેમ તેમ દોન માણસની જેમ ત્યાં એકઠા થએલા બધા લે:કેને તે ઉત્કૃષ્ટ આનંદ વિલ ન
fw.jainelibrary.org
Jain Education International
For Private & Personal USB Only