________________
कल्पमञ्जरी
टीका
श्रीकल्प
मुत्रे ॥१७॥
र
देवराजः अवधिना=अधिज्ञानोपयोगेन भगवन्त: श्रीवीरस्वामिनः उपसर्गम् आभुज्य-ज्ञास्वा मनुष्यलोके हव्यम्= शीघ्रं आगत्य तं गोपं एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत्-हं भो गोप! =रे गोपाल ! 'हं भोः' इति तिरस्कारपूर्वकमामन्त्रणम् , पुनरपि तमेव संबोधयति-'अप्पत्थियपत्थय' इत्यादिना रे अमार्थितमार्थक !-न केनापि यत्पार्थिवाञ्छितं--तन्मरणं तत्पार्थकं--तदिच्छो! रे दुरन्तपान्तलक्षण ! दुरन्तानिन्दुष्टपर्यवसानानि, प्रान्तानि-अशोभनानि लक्षणानि-लक्ष्यन्ते-शुभाशुभफलानि ज्ञायन्ते एभिरिति लक्षणानि-हस्तकरादिरेखातिलमषकादिरूपाणि सामुद्रिकशास्त्रमसिद्धानि चेष्टितानि वा यस्य तादृश! रे हीनपुण्यचातुर्दशिक ! हीनं पुण्यं यस्यासौ हीनपुण्यः, चतुर्दश्यां जातः चातुर्दशिकः हीनपुण्वश्वासौ चातुर्दशिकश्चेति-हीनपुण्यचातुर्दशिकस्तत्संबुद्धौपापात्मनित्यर्थः, तथा श्री-ही-धृति-कीर्ति परिवर्जित ! श्रिया शोभया वैभवेन वा ड्रिया लज्जया धृत्या धैर्येण कीाख्यात्या च परिवर्जित-सर्वतो रहित ! रे अधर्मकामक! अधर्मस्य काम:-वाञ्छा यस्य तादृश ! रे अपुण्यकामक ! अपुण्येच्छुक !, रे नरकनिगोदकामक !-नरकनिगोदरूपनीचगत्यभिलाषिन् ! तथा-रे अधर्मकाशित ! अधर्मकाङ्क्षायुत ! रे अधर्मपिपासित ! अधर्मविपासायुत !, रे अपुण्यकाक्षित अपुण्यकाङ्क्षायुत !, रे अपुण्य- वीरस्वामी पर आये हुए उपसर्ग को जानकर, और उसी समय मनुष्यलोक में आकर उस गुवाल से कहा-'
रे गुवाल! अरे जिसकी कोई इच्छा नहीं करता उसकी अर्थात् मृत्यु की इच्छा करने वाले! अरे दृष्ट फल- दायक और अशोभन लक्षगों वाले ! (जिन से शुभ-अशुभ समझा जाय वह लक्षण, सामुद्रिकशास्त्र में प्रसिद्ध हथेली आदि की रेखाएँ, तिल, मषा आदि अथवा चेष्टाएँ लक्षण कहलाती हैं) अरे हीन पुण्यवाले, कृष्ण चतुर्दशी को जन्म लेनेवाले! अर्थात् पापी! अरे श्री (शोमा या वैमर) ही (लजा) धृति (धैर्य) कीर्ति (ख्याति) से सर्वथा शुन्य ! अरे अधर्म के कामी !, अरे अपुण्य और नरक-निगोद के कामी !, अरे ! अधर्म की कांक्षा करने वाले ! अधर्म के प्यासे!, अरे अपुण्य की कांक्षा करने वाले !, अरे अपुण्य के प्यासे !, अरे नरकઆ કર્મોદયને આત્મા પિતે જ સમજી શકે અને તેને ફળ આપતાં પિતે પણ અટકાવી શકે તેમ નથી. કેવળ સારામાઠા ફળ રૂપે પરિણમતી વખતે પોતે તેમાં રાગદ્વેષ કરી જોડાય નહિ; અને પિતાના સ્વભાવ તરફ લક્ષ કરી આ ઉદય તરફ દુર્લક્ષ કરે અને વેદનાને સમભાવે ભગવે. આ જાતનું સૂકમપણે વરતતું આંતરિક કાર્ય પિતા દ્વારા જ થઈ શકે. બીજે કઈ આ અરૂપિ રચના અને તેની કાર્યપદ્ધતિ શી રીતે સમજી શકે? જયારે સમજ પણ ન પડી શકે તે તેનું નિવારણ પણ કેમ કરી શકે? આ નિવારણને સાટ ઉપાય મારા જ હાથમાં છે ને મારા સિવાય
न
गोपस्यइन्द्रकृततिरस्कारता सू०८२॥
EMAN
॥१७॥
For Private & Personal Use Only
Jain Education International
ww.jainelibrary.org