________________
कल्प
मंजरी
टीका
सहायार्थ
SMS सामर्थ्य, वीर्य-जीवभवं सामर्थ्य, पुरुषकारः पौरुषं, पराक्रमः-निष्पादितस्वविषयः पुरुषकार एव, एषां समाहारः,
तेन कर्माणि क्षपयन्ति-निर्जरयन्ति, तथा असहायाः परसाहाय्यरहिता एव विहरन्ति-विचरन्ति, नो खलु देवाश्रीकल्प
सुरनागयक्षराक्षसकिन्नरकिंपुरुषगरुडगन्धर्वमहोरगादीनां साहाय्यं सहायताम् इच्छन्ति अपेक्षन्ते, इति-अस्मादेतोः मूत्रे
नो खलु हे शक्र ! मम कस्यापि साहाय्यप्रयोजनं । एवम् एतादृशं वचनं श्रुत्वा शक्रो देवेन्द्रो देवराजो निजं= ॥१७२॥
स्वकीयम् अपराधं क्षमयित्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्या एवं दिशः प्रादुर्भूतः तामेव दिशं प्रतिगतः ॥सू०८२॥
मूलम्-तएणं समणे भगवं महावीरे कुम्मारगामाओ निग्गच्छइ, निग्गच्छित्ता पुवाणुपुनि चरमाणे गामाणुगाम दुइज्जमाणे मुहं सुहेणं विहरमाणे जेणेव कोल्लागे संनिवेसे तेणेव उवागच्छइ । तएणं से समणे भगवं महावीरे छटक्खमणपारणे भिक्खायरियट्ठाए बहुलस्स माहगस्स गिहं अणुप्पवितु। तेण बहुलेण माहणेण भत्तिबहुमाणेण पाणिपडिग्गाहे खीरं दिण्णं, भगवया पारणगं कयं । तत्थ णं तस्स बहुलस्स तेणं दव्यसुद्धणं दायगसुद्धणं पडिग्गाहगसुद्धेगं तिविहेणं तिकरणसुद्धेणं भगवंमि पडिलाभिए समाणे गिहंसि य इमाइं पंच दिवाई पाउन्भूयाई क्रिया), बल (शरीर की शक्ति), वीर्य (जीव संबंधी सामर्थ्य), पुरुषकार (पुरुषार्थ), और पराक्रम (कार्य में सफल हो जाने वाला पुरुषार्थ), से कर्मों का क्षय करते हैं। दूसरे की सहायता के विना ही विचरते हैं, देवों, असुरों, नागों, यक्षों, राक्षसों, किन्नरों, किं पुरुषों, गरुडों, गन्धवों और महोरगों की सहायता की अपेक्षा नहीं करते । इस कारण हे शक्र ! मुझे किसी की सहायता से प्रयोजन नहीं है।'
इस प्रकार के वचन सुनकर शक्र देवेन्द्र देवराज ने अपना अपराध खमाकर वन्दना की, नमस्कार किया। वन्दना और नमस्कार करके जिस दिशा से प्रादुर्भूत हुए थे, उसी दिशा में चले गये ।।मू०८२।। શારીરિક, વાચિક અને કાયિક ચેષ્ટા દ્વારા પુરૂષાર્થ ફેરવવું તેને “ઉત્થાન” કહે છે. ચાલવું–બેસવું–બાલવું આદિ પદ્ધતિને “કમ' કહે છે. શારીરિક શક્તિ દ્વારા કાર્યની સફળતા મેળવવી તેને ‘બળ’ કહે છે. અંતરની શક્તિ એટલે “વીલ પાવર” ઈચ્છા શક્તિને “વી” કહે છે. “પુરુષકાર” એટલે માનસિક શક્તિનો વિકાસ કરી તેને ઉપયોગ કરે તેને “પુરુષકાર” કહે છે; અને શરીર-મન અને આત્માની સર્વ શક્તિઓ વડે રોકાઈ જઈ કાર્યની સફળતા મેળવવામાં ઓતપ્રેત થવું તેને “પરાક્રમ” કહે છે. આ તમામ પ્રકારો સ્વયં પ્રેરિત હોય તો જ કાર્ય સાધક થઈ શકે છે એમ ભગવાને પિતાના ભક્તને સ્પષ્ટીકરણ દ્વારા જ્યારે સમજાવ્યું ત્યારે કેન્દ્ર ઘણું રાજી ન થયા અને ભગવાન ઉપરને અનન્ય ભાવ તેની આંખમાં પ્રગટપણે દેખાવા લાગ્યા. (સૂ૦૮૨).
मिन्द्रमा
र्थनायां भगवत्कृतो निषेधः। मू०८२॥
॥१७२॥
Jain Education In
conal
PLEprainelibrary.org.