________________
श्रीकल्प
कल्पमंजरी
मूत्र
॥१८१।।
टीका
ध्यानावस्थित प्रभु विलोक्य पृष्टा सद्यः समुत्पादितेन तत्कालनिष्पादितेन कुलिशाप्रतीक्ष्ण-दंष्ट्राग्रेण वज्रायवनिशितदन्ताग्रभागेन करिणा इस्तिना उपाद्रवत-उपसर्गयुक्तमकरोत् । तेनापि दृढं दृढतायुक्तं स्थिर स्थैर्यसम्पन्नम् अत एव अविचलं मनोवाकायेन कायोत्सर्गतोऽचलं तं प्रभु दृष्ट्वा स यक्षो विकुर्वितैः खरतरनखरदंष्ट्र अतितीक्ष्णनखदन्तैः व्यायैः प्रामुपाद्रवत् । तनापि अविचलितं प्रभु दृष्ट्वा स यक्षो विकुर्वितः केसरिभिः सिंहै। खरतरनखरदष्ट्राग्रघात अतितीक्ष्णनखदन्तमहारैः उपाद्रवत् । तेन पुनरपि स्थिर स्थितचित्तं स्थिरशरीरं कायोत्सर्गाचलनाभावेन स्थिरशरीरयुक्तं प्रभुं विलोक्य स यक्षः प्रकृत्या स्वभावेन अतीवविकराले अत्यन्तभयङ्करैः वेताले व्यन्तरदेव विशेषैः उपाद्रवत् । एवम् अनेन प्रकारेण स दुराशयः दुष्टस्वभावो यक्षः पूर्णा रात्रिं यावत सम्पूर्णरात्रिपर्यन्तं उपसर्गान् कारं-कारंवारं वारं कृत्वा खेदखिन्नः परिश्रान्तः अत एव-विषण्ण-विषादयुक्तो जातः, परं-फिन्तु भगवान् महावीरस्वामी अविमा विषादरहितः अनाविल: अकलुषितः द्वेषवर्जितः अव्यही वज्र के अग्रभाग की तरह तीखे दन्ताप्रभागों वाले हाथियों द्वारा उपसर्ग किया। उस पर भी भगवान् को दृढ़, स्थिर अतएव मन वचन काय से अविचल देखकर यक्ष ने अत्यन्त तीखे नाखूनों एवं दांतों वाले व्याघ्रों द्वारा उपसर्ग किया। तर भी प्रभु अविचल रहे तो यक्ष ने अतिशय तीखे नखों और दाढ़ों के अग्रभाग वाले सिंहों द्वारा सर्ग करवाया तब भी भगवान का न तो चित्त ही चंचल हुआ, और न शरीर हो। वे कायोत्सर्ग से विचलित न होकर जब स्थिर ही बने रहे, तो यह देखकर यक्ष ने स्वभाव से विकराल चैताल नामक व्यन्तरदेवों के द्वारा भगवान् को सताया। इस प्रकार उस दुष्टस्वभाव वाले रक्ष ने सारी रात उपसर्ग किये। उपसर्ग करके वह स्वयं थक गया, इस कारण उसे विषाद हुआ, परन्तु भगवान् महावीर स्वामी को विषाद नहीं हुआ। वे द्वेष से अछूते रहे। उन्हों ने उद्वेग का अनुभव ભાગ જેવાં તીણ દંતાગ્રભાગવાળા હાથીઓ દ્વારા ઉપસર્ગ કર્યો, છતાં પણ ભગવાનને દઢ, રિથર તથા મન-વચન કાયા વડે અવિચલ જોઈને યક્ષે અત્યંત તીણુ નખ અને દાંતવાળા વાદ્યો દ્વારા ઉપસર્ગ કર્યો, તે પણ:પ્રભુ ચલાયમાન ન થયાં ત્યારે યક્ષે અતિશય તીણાં નખ અને દાઢનાં અગ્રભાગવાળા સિહ દ્વારા ઉપસર્ગ કરાવ્યું તે પણ ભગવાનનું ચિત્ત ચલાયમાન ન થયું અને શરીર પણ ચલાયમાન ન થયું. તેઓ કાર્યોત્સર્ગથી વિચલિત ન થતાં જ્યારે સ્થિર જ હ્યાં ત્યારે તે જોઈને યક્ષે વિકરાળ વૈતાલ નામના વ્યંતર દેવે દ્વારા ભગવાનને સતાવ્યા.
( આ પ્રમાણે તે દુષ્ટ રવભાવવાળા યક્ષે આખી રાત ઉપસર્ગો કર્યા. ઉપસર્ગ કરીને પોતે જ થાકી ગયે. તે કારણે તેને વિષાદ . પણ ભગવાન મહાવીર સ્વામીને વિષાદ ન થ અને દ્વેષ તેમને સ્પર્શી શકાય નહીં. તેમના
भगवतो यक्षकृतो.
पसर्गः
वर्णनम् । मू०८४॥
॥१८१॥
Jain Education
national
For Private & Personal Use Only
Nww.jainelibrary.org