________________
श्रीकल्पसूत्रे
॥ १७९॥
简潕德凾實解
वन्दते नमस्यति, वन्दित्वा नमस्त्विा स्वस्थानं गतः । तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः तत्र खलु अष्टाभिर्मासार्द्धक्षपणैः चतुर्मासं व्यतिक्रम्य अस्थिकाद् ग्रामात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य पवन इवाप्रतिहतविहारेण विहरन श्वेताम्विकां नगरीं प्रस्थितः ॥ सु०८४ ॥
टीका- ' तरणं से विहरमाणे ' इत्यादि । ततः खलु स विहरन् क्रमेण विचरन् भगवान् = श्रीवीरस्वामी प्रथमे चतुर्मासे अस्थिकं = तन्नामकं ग्रामं समनुप्राप्तः = गतवान् । तत्र खलु शूलपाणियक्षस्य =शूलपाणिनामकयक्षस्य यक्षाने रात्रौ कायोत्सर्गे स्थितः । दुर्लक्ष : दुर्भावनः सः यक्षः स्वमकृतिं = निजस्वभावम् अनुसरन्=अनुगच्छन् भगवन्तमुपसर्गयति = भगवत उपसर्गान करोति । तत्र = उपसर्गेषु मध्ये पूर्व-प्रथमं सम्यक्षः, दंशमशकानिदंशाश्च - मशका - वेति दंश - मशकम् क्षुद्रजन्तुत्वेनैकवद्भावः, ततो दंशमशकं च दंशमशकं च दंशमशकं चेति देशमशकानि-दशानां मशकानां चानेकसमूहान् वैक्रियशक्त्या समुत्पाद्य प्रभुं = श्री वीरस्वामिनं तैः = दंशमशकैः अदंनमस्कार किया । वन्दन - नमस्कार करके अपनी जगह चला गया। उस काल, उस समय में, श्रमण भगवान् महावीर ने उस अस्थिक ग्राम में चातुर्मास किया, और चातुर्मास में अर्धमास - खमण - अर्धमास - खमण किया । इस प्रकार भगवान् आठ अर्धमासखमणों से चातुर्मास व्यतीत करके अस्थिक ग्राम से निकले । निकल कर वायु के समान अप्रतिबन्धविहार करते हुए श्वेताम्बी नगरी की ओर पधारे ||०८४||
टीका का अर्थ -- तत्पश्चात् क्रम से विहार करते हुए श्री वीर प्रभु पहले चौमासे में स्थ नामक ग्राम में पधारे। वहाँ शूलपाणि नामक यक्ष के यक्षायतन में, रात्रि के समय, कायोत्सर्ग करके स्थित हुए । यक्ष दुष्ट भावना वाला था । उसने अपने स्वभाव के अनुसार भगवान् को उपसर्ग दिया। उसने डांसों और मच्छरों के अनेक समूह वैक्रियशक्ति से उत्पन्न करके भगवान् को उनसे कटवाया । પ્રભુ પાસે અપરાધની માી માગી. મારી મળતાં તેમને વંદના-નમસ્કાર કર્યો. ત્યારપછી પેાતાના સ્થળે તે ચાલ્યા ગયા. આ કાળ અને આ સમયે શ્રમણ ભગવાન મહાવીરે આ અસ્થિક ગામમાં ચાતુર્માસ કર્યુ હતુ. ચામાસા દરમ્યાન તેમણે ‘અ’માસ ખમણ' કર્યો. આ પ્રમાણે આ આઠે ‘અધ માસ ખમણ' ચાતુર્માસમાં પૂરા કરી, તેએ અસ્થિક ગામમાંથી વિહાર કરી ગયાં. વાયુ સમાન અપ્રતિબંધ વિહારી બની તે શ્વેતાંબી નગરીમાં પધાર્યાં. (સ્૦૮૪) ટીકાના અત્યારપછી ક્રમે ક્રમે વિહાર કરીને શ્રીવીરપ્રભુ પહેલા ચામાસામાં અસ્થિક નામનાં ગામમાં પધાર્યા. ત્યાં શૂલપાણિ નામના યક્ષના યક્ષાયતનમાં રાત્રિને વખતે કાત્સગ કરીને ઉભાં રહ્યાં. તે યક્ષ દુષ્ટ ભાવના વાળે હતા. તેણે પેાતાના સ્વભાવ પ્રમાણે ભગવાનને ઉપસગેર્યાં કર્યાં. તેણે પેાતાની વૈક્રિયશક્તિથી ડાંસ અને મચ્છરોના
For Private & Personal Use Only
Jain Education International
कल्प
मञ्जरी
टीका
भगवतो
यक्षकृतो
पसर्ग
वणनम् ।
।। सू० ८४||
॥१७९॥
ww.jainelibrary.org.