________________
श्रीकल्प
कल्प
मत्रे
अन्तराऽपि च खलु आकाशे अहोदानमहोदानम् इति घुषितं ५ च। ततः स श्रमणो भगवान् महावीरः कोल्लाकात् सन्निवेशात प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य जनपदविहारं विहरति ॥मू०८३॥ .
टीका-'तए णं समणे' इत्यादि ततः शक्रपतिगमनानन्तरं, खलु श्रमगो भगवान् महावीरः कुर्मारग्रामात्र निर्गच्छति निर्गत्य पूर्वानुपूर्वी-पूर्वेषां प्राचीनानां तीर्थकराणाम् आनुपूर्वीम् परिपाटीम्-क्रमं चरन् अनुकु ग्रामानुग्रामं द्रान एकस्माद् ग्रामादपरं ग्रामं गच्छन् सुखं सुखेन विहरन्-यत्रैव कोल्लाकः सन्निवेशः तत्रैव उपागच्छति । ततः तदनन्तरं खलु स श्रमणो भगवान महावीरः षष्ठक्षपणपारणके-षष्ठक्षपणपारणादिवसे भिक्षाचर्या) पर्यटन् बहुलस्य=बहुलनामकस्य ब्राह्मणस्य गृहमनुपविष्टः, तेन बहुलेन भक्तिवहुमानेन भक्त्या प्रचुरसत्कारेण च पाणिपतदग्रहे करपात्र क्षीरं पायसं दत्तम् , भगवता-श्रीवीरस्वामिना तेन क्षीरेण पारणकं कृतम् ।
'मञ्जरी
॥१७४॥
टीका
सन्निवेश से निकले और निकल कर जनपद में विचरने लगे ॥मू०८३।।
टीका का अर्थ--शक्र के चले जाने के पश्चात् श्रमण भगवान् महावीरने कुर्मार ग्राम से विहार किया औह पूर्ववर्ती तीर्थंकरों की परम्परा से विचरते हुए, एक गाँव से दूसरे गाँव मुखपूर्वक विहार करते हुए
ए जहाँ कोल्लाग सग्निवेश था वहाँ पधारे । कोल्लाग सन्निवेश में श्रमण भगवान् महावीरने षष्ठभक्त (बेले) के पारणे के दिन भिक्षाचर्या के लिये भ्रमण करते हुए बहुलनामक ब्राह्मण के घर में प्रवेश किया। बहुल ब्राह्मणने भक्ति और अत्यन्त सत्कार के साथ भगवान के कर-पात्र में खीरका दान दिया। भगवान् श्रीवीरप्रभुने उम खीर से पारणा किया।
पठापणपारणे भिक्षार्थ बहुलब्राह्मणगृहे गमनम्। ॥मू०८३।।
દુંદુભીની ઘોષણા (૫) આકાશમાં “અહદાન-અહેદાનને જયનાદ થયો. કેલલાક સન્નિવેશમાંથી નીકળી ભગવાન મહાવીર આજુબાજુના પ્રદેશમાં વિચારવા લાગ્યા. (સૂ૦૮૩)
ટીકાને અર્થ–શક ચાલ્યા ગયા પછી શ્રમણ ભગવાન મહાવીરે કુમર ગામથી વિહાર કર્યો અને પૂર્વવર્તી તીર્થકરોની પરંપરાથી વિચરતા એક ગામથી બીજે ગામ વિહાર કરતાં કરતાં જ્યાં કોલ્લાસન્નિવેશ હતું ત્યાં પધાર્યા. કેટલાગસન્નિવેશમાં શ્રમણ ભગવાન મહાવીરે પછભક્ત (છઠ) નાં પારણાને દિવસે, ગોચરીને માટે ફરતા ફરતા, બહલ નામના બ્રાહ્મણના ઘરમાં પ્રવેશ કર્યો. બહુલ બ્રાહ્મણે ભક્તિ અને અત્યંત સત્કાર સાથે ભગવાનને કર-પાત્રમાં ખીર વહેરાવી. ભગવાન શ્રીવરપ્રભુએ તે ખીરથી પારણું કર્યું, પારણાં પછી પ્રાસુક એષણીય અશુનાદિ રૂપ દ્રવ્ય
॥१७४॥
Jain Education stational
For Prisla & Personal Use Only
ovww.jainelibrary.org.