________________
कल्प
मञ्जरी
डीका
।
___ इत्येवम् अनेकप्रकारमीदृशं भूयोभूयः पुनः पुनः विलपतां खेद वचनमुच्चरतां तेषां नन्दिवर्धनादीनां
सर्वेषां जनानाम् अक्षितः नेत्रेभ्यो मौक्तिकमालेव-मुक्ताफलमालावत् स्फाराममहती अश्रुधारा नेत्रजलपरम्परा श्रीकल्प
निस्यन्दितुं-निपतितुम् उपाक्रमत आरभत । तथा च-अक्षिशुक्तिकातः नेत्ररूपशुक्तिभ्यः अश्रुबिन्दुमुक्ताफलानि%
नेत्रजलकणरूपमौक्तिकानि विकिरितुम्=प्रसर्तुम् आरभत, एवम् एतादृशं शोकसमय-शोकावसरं निरीक्ष्य% ॥१६०॥ दृष्ट्वा दिनमणिरपि-यूर्योऽपि मन्दघृणिः मन्दकिरणः-अस्तोन्मुखो जातः। एको जनः अपरस्य दुःखं
प्रभुविरहजनितखेदं परस्परम् अन्योन्यं दृष्ट्वा दूयते-खिद्यति इति एतत् विभाव्येव-विचार्येव सहस्रकिरणः=सूर्यः अस्तमितः अस्ताचलं गतवान् । सुरे-मूर्य अस्तमिते अस्ताचलं गतेसति धरा-पृथिवी अन्धकाराऽऽच्छादनम् अन्धकाररूपवस्वम् अधरत्-धारितवती-भूरन्धकाराटताऽभवदिति भावः । जना लोकाश्च शोकातुराः शोकाकुलाः अतएव-विच्छायवदना=निष्पभमुखाः स्वकं स्व-निजं निजं धाम स्थानं प्रतिगता निवृत्यगतवन्तः ॥सू०८०॥
इस तरह बार-बार दुःखमय वचन उच्चारण करने वाले नन्दिवर्धन आदि सभी जनों के नेत्रों से मोतियों की माला के समान महती आँसुओं की धारा निकलने लगी, अत एव आँखों रूपी सीपों से म अश्रु रूपी मोती इधर-उधर विखरने लगे। इस प्रकार का शोक अवसर जान कर मानो सूर्य भी मन्दकिरण- __ अस्तोन्मुख हो गया। एक दूसरे के दुःख को देख कर, परस्पर दुखी होता है, मानो यही सोच कर सूर्य
अस्ताचल की ओर चला गया। सूर्य के अस्त हो जाने पर पृथ्वी ने अंधकार रूपी काले वस्त्र को धारण कर लिया, अंधकार अर्थात् ढंक गई। सभी लोग शोक से आकुल थे, अतएव सब के चेहरे फीके पड़ गये थे। वे अपने-अपने स्थान पर चले गये ।। मू०८०॥
આ રીતે વારંવાર દુઃખમય વચનનું ઉચ્ચારણ કરનાર નન્દિવર્ધન આદિ સેવે લોકનાં નેત્રોમાંથી મોતીએની માળા સમાન મેટી આંસુઓની ધારા વહેવા લાગી, તેથી આખો રૂપી છીપમાંથી અશ્રુ રૂપી મતી આમ તેમ વેરાવા લાગ્યા.
આ પ્રકારને શોકનો અવસર જાણીને સૂર્ય પણ મંદ કિરણ-અસ્તા—ખ થઈ ગયે. એકબીજાનાં દુઃખ જોઈને પરસ્પર દુઃખી થાય છે. જાણે એવું વિચારીને જ સૂર્ય અસ્ત અસ્તાચળની તરફ ચાલ્યો ગયો. સૂર્ય અસ્ત પામતાં
પૃથ્વીએ અંધકાર રૂપી વસ્ત્ર ધારણ કરી દીધું એટલે કે પૃથ્વી અંધકારથી ઢંકાઈ ગઈ. સઘળા કે શેકથી વ્યાકુળ વરી હતાં, તેથી બધાના ચહેરા ફીક્કાં પડી ગયાં હતાં. તેઓ પિતાપિતાને સ્થાને ચાલ્યાં ગયાં. સૂ૦૮૦
प्रभुविरहे म नन्दिवर्ध
नादीनां विलाप
वर्णनम् । ।
सू०८०॥
॥१६॥
Reww.jainelibrary.org.
Jain Education International
For Private & Personal Use Only