________________
श्रीकल्प
सूत्रे ॥१६२॥
सुर-णाग-जवख-रक क्स-किनर-किंपुरिस-गरुल-गंधव-महोरगाईणं साहिज्जं इच्छंति"-त्ति नो णं सक्का! मम कस्सवि साहेजपोयणं । एवं सोचा सक्क देविंदे देवराया नियमवराहं खमाविय वंदइ नमसइ, वंदित्ता नमंसित्ता जामेव दिनि पाउब्भूए तामेव दिसि पडिगए ।मू०८१।।
छाया--यदा खलु श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामात निर्गत्य 'कुर्मार'-ग्रामस्य समीपं समनुप्राप्तः तदा खलु मुरोऽस्तमितः। मुरेऽस्तमिते साधूनां विहरणमकल्पनीयमिति कृत्वा भगवान् ग्रामाऽऽसन्नतरुतले द्वादशौरुपिके कायोत्सर्गे स्थितः। भगवांश्च यावज्जीवं परीषहसहनशील आसीत् अत इन्द्रदत्तेण देवदृष्येणापि भगवता हेमन्तेऽपि शरीरं नो पिहितम् । इन्द्रदत्तं देवदृष्यं वस्त्रं यद् भगवता धृतं, तत्-'सर्वतीर्थकराणामयं कल्पः' इति कृत्वा धृतम् ।
कल्पमञ्जरी
टीका
भगवतो
।
देवदृष्ये
मूल का अर्थ-'जया णं' इत्यादि। जब श्रमण भगवान् महावीर क्षत्रियकुण्डग्राम से विहार कर 'कुर्मार' ग्राम के समीप पहुँचे, तब मूर्य अस्त हो गया। सूर्य के अस्त हो जाने पर साधुओं को विहार करना कल्पता नहीं, यह सोच कर भगवान् ग्राम के समीप में एक वृक्ष के नीचे बारह पौरुषी का कायोत्सर्ग करके स्थित हो गए।
___ भगवान् यावजीवन परीवह-सहनशील थे। अत एव-उन्होंने इन्द्र के द्वारा दिये हुए देवदृष्य वस्त्र से भी, हेमन्त ऋतु में भी शरीर नहीं हुँका। इन्द्र का दिया देवदष्य वस्त्र जो भगवान् ने धारण किया सो 'समस्त तीर्थंकरों का यह कल्प है' ऐसा समझ कर धारण किया।
णापि शरीरानाच्छदनम्। म०८१॥
भूसन। -'जयाण' त्याlt. ॥ श्रम नावान महावीर क्षत्रिय आमनाथी विहार ४॥ “કુર” ગ્રામની પાસે પહોંચ્યા તે સમયે સૂર્યાસ્ત થયો. સૂર્યાસ્ત થતાં સાધુઓને વિહાર કરે ક૫તે નથી એમ વિચારી ભગવાન ગામની નજીકમાં એક વૃક્ષ નીચે બાર પહોરને કાત્સગ કરી સ્થિર ઉભા રહ્યા. ભગવાને જાવજીવ સુધી પરીષહોને સહન કરવાનું વ્રત લીધું હતું તે અનુસાર ઈન્દ્ર વહેરાવેલા દેવદૂષ્ય વસ્ત્રથી પણ તેમણે દેશ હેમન્ત ત્રતુને સમય હોવા છતાં પિતાનું શરીર ઢાંકયું નહિ.
ઈન્દ્ર વહેરાવેલ દેવદૂષ્ય વસ્ત્રને આ વ્યવહાર સર્વ તીર્થકર આચરે છે એમ સમજીને પ્રભુએ તેને સ્વીકાર કર્યો હતે. દીક્ષા સમયે ભગવાનના શરીર ઉપર સુગંધી દ્રવ્ય તથા ચંદનને લેપ કરવામાં આવ્યો હતે.
॥१६२॥
દો
Jain Education
statione
RSww.jainelibrary.org.