________________
श्रीकल्पसूत्रे
॥१५३॥
अरिमर्दनः = शत्रुपराजयी नन्दिवर्धनः = तदाख्यः, नरेन्द्रो = राजा प्रस्खलदाभरणः प्रपतदलङ्कारः सन् पतत्मनूनसमूह := प्रस्खलत्पुष्पसमुदायः छिन्नानो कह : = छिन्नवृक्षः इव = यथा विगतचेतनः = निश्रेष्टः सन् अवनितले=पृथ्वीतले, सर्वाङ्गेण= सकलावयवेन धसिति - 'धस्' इत्याकारकशब्दपुरस्सरं पतितः - अपतत् । तं नन्दिवर्धनं पतितं दृष्ट्वा सर्वे सकलाः सामन्तप्रभृतयोऽपि पुरुषाः समन्ततः = सर्वतः अवनितले= भूतले निपतिताः न्यपतन् । ततः = भूतलनिपतनानन्तरम् विलीनचेतनः = निश्रेष्टः, नन्दिवर्धनो भूपो - राजा कथमपि केनापि प्रकरेण चेतनाकारेण = चेष्टाजनकेन, शीतलोपचारेण व्यजनादिना शीतीकरणसाधनेन चेतनां चेष्टां नीतोऽपि = प्रापितोऽपि, अतीव = अत्यन्तं यथा स्यात्तथा व्यथितः=दुःखितोऽभवत् । स च निरन्तरेषदुष्ण-सलिलोच्छलित - धारामोचने = निरन्तरम्=अविरतं या ईषदुष्णसलिलस्य= किञ्चिदुष्णजलस्य उच्छलन्ती या धारा=मत्राहस्तस्या मोच के लोचने-नेत्रे प्रमृज्य = प्रोञ्छय प्राज्यदुःखभाजनं= बहुदुःखपात्रं स्वर्क=निजम् आत्मानमेव अनिन्दत्=अगर्हयत्, तथा हि- धिग् धिक् अस्माकं पापविपाकं = पापपरिणामम्, असौ=एषःप्रभु त्रिरहः=श्रीवर्धमानमभुवियोगः पाकशासनिः = इन्द्रसम्बन्धी अशनिः = वज्रम् इव अस्मान् निहन्ति = नितरां जिनके आभूषण नीचे गिर रहे थे, इस प्रकार सब अवयवों से धरती पर धड़ाम से गिर गये, जैसे झड़ते हुए पुष्पों वाला वृक्ष कट कर गिर गया हो । धरती पर गिरने के बाद वह मूर्छित हो गये। फिर - मूर्छा दूर करने वाले शीतल उपचार से पंखा आदि के द्वारा हवा करने आदि से होश में आये भी तो अत्यन्त ही दुखी हुए। वह लगातार किंचित उष्ण जल की धारा के समान अश्रुधारा बहाने वाले नेत्रों को पोंछ कर अत्यन्त दुःखित अपने आत्मा की हो निन्दा करने लगे- हमारे पाप के परिणाम को धिक्कार है ! यह बन्धुत्रियोग हमको इन्द्र के वज्र के समान व्यथा पहुँचा रहा है। इस प्रकार असा प्रभुवियोग
જેમ ખરતાં પુષ્પવાળું વૃક્ષ કપાઈને ધરણી પર તૂટી પડે છે તેમ જેનાં આભૂષણા નીચે પડી રહ્યાં છે એવા ભગવનના જ્યેષ્ઠ ભાઈ અને શત્રુએના વિજેતા રાજા નદિનીવધન વિરહવેદનાથી શરીર ઉપરના કાણુ ગુમાવતાં ધડીમ કરતાક ધરણી પર ઢળી પડયાં, અને બેહેાશ થઈ ગયા. આજુબાજુ એકઠા થએલા પ્રજાજનાએ તેમની મૂર્છા ટાળવા શીતળ ઉપચાર કરીને તેમ જ પંખા વડે વન વગેરે નાખતાં રાજા નદિવન ભાનમાં આવ્યાં. ભાનમાં આવતાં તે અત્યંત દુઃખી જણાતા હતા. આંખામાંથી ચેાધાર આંસુ વહી રહ્યાં હતાં. આંખા લુછવા છતાં પુરની માફક આંસુ ઉભરાતાં હતાં, દુઃખની કાઈ સીમા ન હતી. દુઃખ માટે તે પેાતાના આત્માને ધિક્કારવા લાગ્યા. “ ધિક્કાર હો અમારાં પાપનાં પરિણામને. આ કયા ભવનાં પાપ ઉદય આવ્યાં હશે કે મારી આંખા સામે મારા
For Private & Personal Use Only
Jain Education International
कल्प
मञ्जरी
टीका
प्रभु विरहे नन्दिवर्ध
नादीनां
विलाप
वर्णनम् ।
||म्०७९ ।।
॥१५३॥
ww.jainelibrary.org.