________________
श्री कल्पसूत्रे ॥१५६॥
海鮮劑
Jain Education In
漫漫
अइप्पियं बंधन ! दंसणं ते, सुहंजणं भावि कयऽम्ह अक्खिणं । नीरागचित्तोऽवि कयाह अम्हे, सरिस्समी सव्वगुणाभिराम ! ||३||
rai भुजो भुजो विलपताणं तेर्सि सन्वेसिं अच्छओ मोतियमालव्य फारा अनुहारा निस्संदिउ - मुवाकमीअ । तह य अच्छिमुत्तियाओ अस्मुर्विदुमुत्ताहलागि परियो विकिरिउमारभीअ । एवं सोगमयं समयं निरिक्खिय दिनमणीत्र मंदघिणी जाओ । एगो अवरस्स दुक्खं परोप्परं ददुं दूयइति विभाविय विव सहस्स किरणो अत्थमिओ | सूरे अत्थमिए धरा य अंधयाराऽऽच्छायणं धरीअ, जणा य सोगाउरा विच्छायवयणा सयं सयं सिंहं पडिगया || सू०८०||
छाया— तत्र नन्दिवर्धनेनोक्तं - " हे वीर ! वयं त्वां बिना शून्यवनमिव पितृकाननमिव भयजननं भवनं कथं गमिष्यामः १ ।
भवन्ति चात्र श्लोकाः – “त्वया विना वीर ! कथं व्रजामो, गृहेऽधुना शून्यवनोपमाने । गोष्ठीमुखं केन सहाऽऽचरामो, भोक्ष्यामहे केन सहाथ बन्धो ! ॥१॥
मूल का अर्थ - ' तस्थ' इत्यादि उनमें से नन्दिवर्धन ने कहा- हे वीर ! मैं तुम्हारे बिना शून्य वन समान और श्मशान के समान भय-जनक राजभवन में कैसे जाऊँगा? इस विषय में श्लोक भी हैतर विणा वीर ! कहं वयामो, गिहेऽहुणा मुण्णवणोवमाणे ।
गोट्टीमुहं केण सहायरामो, भोक्खामहे केण सहाऽह बंधू ! ॥ १ ॥
हे वीर ! तेरे बिना हम कैसे जाएँ ? इस समय राजभवन तो सुनसान वन के समान जान पड़ता है । हे वीर ! हम किसके साथ गोष्ठी ( वार्तालाप के सुख का अनुभव करेंगे ? हे बन्धो ! हम किस के साथ बैठ कर भोजन करेंगे ॥ १ ॥
भूजना अर्थ - ' तत्थ' इत्यादि विद्याप उरतां नहिवर्धन મશાન જેવા થઇ પડેલાં ભયજનક ભવનમાં કેવી રીતે જાઉં?” આ વિષયમાં ત્રણ “ तर विणा बोर ! कहं वयामो, गिहेऽहुणा सुष्णत्रणोत्रमाणे । गोही केण सहाऽयरामो, भोक्खामहे केण सहाऽहबंधू ! ।। १ ।। “ હું વીર ! તારા વિના હવે આ ભવનમાં કેવી રીતે જાઉ ? તારા વિના તા જેવું લાગે છે. હું વીર! તારા જતાં હું કેાની સાથે ગેષ્ઠી કરીશ ? વિનેાદ કરીશ કાની સાથે બેસીને ભાજન કરીશ ?(૧)
For Private & Personal Use Only
छे हैं, ' हे वीर ! हुँ' तारा बिना शून्य मने શ્લોકો છે તે આ પ્રમાણે છે—
ખા ભવન સુનસાન વગડા કે મ' ! તારા જતાં હું
कल्प
मञ्जरी
टीका
प्रभुविर नन्दिवर्ध
नादीनां विलाप
वर्णनम् ।
।।मू०८०॥
॥१५६॥
w.jainelibrary.org.