________________
श्रोकल्प
कल्पमञ्जरी
सत्र
॥१३२॥
टीका
" ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् ।
घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥१॥ इति । मा इत्येतेषु चतुर्विधेषु चतुःप्रकारेषु आतोधेषु वाघेषु च वाद्यमानेषु तथा-आनर्तकशतेषु-समीचीननर्तकशतेषु नर्त्यमानेषु-नाटयमानेषु, सर्वत्रुटितशब्दनिनादेनन्सकलवाधशब्दनिनादेन, महतान्दीभ्रुण रवेण-शब्देन महत्या
या सम्पच्या महत्या विभूत्या वैभवेन महता हृदयोल्लासेन-चित्तोत्साहेन, महान्तंम्बृहन्तं तीर्थकरनिष्क्रमणमई तीर्थङ्करदीक्षामहोत्सवं कर्तुम् आरप्सत-पारम्भं कृतवन्तः, तद्यथा-शको देवेन्द्रो देवराजः शिबिकां 'पालकी' इति पसिद्धां, विकरोतीत्युत्तरेण सम्बन्धः। तत्र कीदृशीं शिविकाम् ? इत्याह--करितुर
"ततं वीणादीकं झेयं, विततं पटहादिकम् ।
घनं तु कांस्यतालादि, वंशादि श्रुषिरं मतम् ॥१॥ इति । वीणा आदि को तत, पटह (ढोल) आदि को वितत, कांसे के ताल आदि को धन और बांसुरी आदि को शुषिर माना गया है ॥१॥
उत्तम-उत्तम सैकड़ों नर्तक नाट्य करने लगे। समस्त बाजों के शब्दों की ध्वनि से, महान् शब्दों से, महती सम्पत्ति से, महती विभूति से तथा महान् हार्दिक उल्लास से सभीने तीर्थकर का महान् दीक्षामहोत्सव करना आरंभ किया। वह इस प्रकार-- शक्र देवेन्द्र देवराज ने शिविका (पालकी) की विकर्वणा की. अर्थात वैक्रियशक्ति से पालकी का
"ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् ।
घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ १॥ इति વીણા આદિને તત, પટહ (ઢાલ) આદિને વિતત, કાંસાના તાલ આદિને
ઘન અને બંસરી આદિને શુષિર માનવામાં આવ્યાં છે. ૧ સેંકડોની સંખ્યામાં ઉત્તમોત્તમ નર્તકે નાટય કરવા લાગ્યો. સમસ્ત વાજીત્રાનાં શબ્દોનાં નાદથી, મહાન શબ્દથી, વિપુલ સંપત્તિથી, વિપુલ વિભૂતિથી તથા અતિશય હાર્દિક ઉલ્લાસથી બધાંએ તીર્થકર મહાન દીક્ષામહત્સવ ઉજવવાને આરંભ કર્યો. તે આ રીતે
શક દેવેન્દ્ર દેવરાજે શિબિકા (પાલખી)ની વિકવણા કરી એટલે કે વૈક્રિય શક્તિથી પાલખી બનાવી. તે
भगवतः शिविकावर्णनम्। ॥मू०७६॥
સેકડોની સંખ્યામાં હાજરી આદિને રિમા
॥१३२॥
છે શુ
Jain Education Stational
For Private
Personal Use Only
Radww.jainelibrary.org.