________________
श्रीकल्प
सूत्रे ॥१३६॥
आया-ततः खलु ते मनुजाः सुरेन्द्राः असुरकुमारेन्द्रौ नागकुमारेन्द्रौ सुपर्णकुमारेन्द्रौ च तां शिविकामुद्वहन्तः उत्तरक्षत्रियकुण्डपुरसंनिवेशस्य मध्यमध्येन निर्गच्छति निर्गत्य यत्रैव ज्ञातषण्डमुद्यानं तत्रैव उपागच्छन्ति, उपागत्य ईषद्रनिप्रमाणम् अस्पृष्टे भूमिभागे शनैः शनैः पुरुषसहस्रवाहिनीं चन्द्रप्रभां शिविकां स्थापयन्ति । ततः खलु श्रमणो भगवान् महावीरः तस्याः शिविकायाः शनैः शनैः प्रत्यवतरति, प्रत्यवतीय सिंहासनवरे पूर्वाभिमुखः संनिषण्णः। ततः पश्चात् भगवान् उत्तरपौरस्त्ये दिग्भागे उपागच्छति, उपागम्य हारार्द्धहारादिकं सालङ्कारमवमुञ्चति ।
ततः खलु वश्रवणो देवो जन्नुपातं पतितः श्रमणस्य भगवतो महावीरस्य हंसलक्षणे श्वेतवस्त्रे आभरणालङ्कारान् प्रतीच्छति ॥ ०७७॥
कल्प.. मञ्जरी
टीका
मूल का अर्थ-'तए णं' इत्यादि-तत्पश्चात् वे मनुष्य, सुरेन्द्र, दोनों असुरेन्द्र, दोनों नागकुमारेन्द्र और दोनों सुपर्णकुमारेन्द्र उस शिविका को वहन करते हुए उत्तरक्षत्रियकुण्डपुर संनिवेश के बीचोबीच से निकले। निकलकर जहाँ ज्ञात वण्ड उद्यान था वहाँ पहुँच कर उन्होंने एक हाथ से कुछ कम धरती के ऊपर धीरे-धीरे पुरुषसहस्रवाहिनी चन्द्रप्रभा शिविका को स्थापित किया। तब श्रमग भगवान् महावीर उस शिविका से धीरे-धीरे नीचे उतरे। उतर कर श्रेष्ठ सिंहासन पर पूर्व की ओर मुख करके बिराजे।।
. तत्पश्चात् भगवान् उतरपूर्व दिशा ईशान कोण में पधारे और पधार कर हार, अर्धहार आदि सब अलंकारों को उतारने लगे। तब वैश्रवणदेव, जैसे कोई जन्नु उड़ता हुआ आपड़ा हो-सहसा आ पहुँचते हैं
देवेन्द्रादिभिः शिविका द्वारा भगवतः ज्ञातखण्डोऽघाणे समानय
नम्। मू०७७॥
भून मथ-तपण' त्यात. त्यार माह मनुष्य-न्द्रोधी वन शती प्रभुनीया भी, उत्तर क्षत्रियકુડપુર સંનિવેશની મધ્યમાંથી નીકળી જયાં “જ્ઞાતખંડ' ઉદ્યાન હતું ત્યાં તે પાલખી પહેચી. પહોંચ્યા પછી ધરતીથી એક હાથ લગભગ ઊંચે, આ પાલખીને સ્થાપિત કરવામાં આવી. આ પાલખીનું નામ “ચંદ્રપ્રભા” હતું.
પાલખી થેલ્યા પછી પ્રભુ ધીરે ધીરે પાલખીમાંથી નીચે ઉતર્યા. ઉતરીને શ્રેષ્ઠ સિહાસન ઉપર પૂર્વ તરફ મુખ રાખીને બિરાજ્યા.
ત્યાંથી ઉઠી, ભગવાન ઈશાન ખૂણામાં પધાર્યા, અઢાર સેરા, નવસેરા હાર આદિ સવ અલંકારે અને આભૂષાને ઉતારવા લાગ્યાં. તે વખતે વૈશ્રવણુદેવે, ઉડતાં જંતુની માફક આવી પહોંચી ભગવાનનાં સર્વ અલંકાર અને
॥१३६||
Jai Education Ternational
For Private & Personal Use Only
indiww.jainelibrary.org