________________
श्रीकल्प
कल्पमञ्जरी टीका
॥१४॥
र हैम तानाम् हेमन्तऋतुसम्बन्धिनां चतुणी मासानां मध्ये प्रथमः-प्राधः, मास:-मार्गशीर्षाख्यो मासः, प्रथमः पक्षः
मार्गशीर्षवहुल:-मार्गशीर्षकृष्णपक्षः, तस्य खलु मार्गशीर्षबहुलस्य दशम्यां तिथौ, सुव्रते-तदाख्ये दिवसे–दिने विजये-विजयनाम्नि मुहूर्ते कालविशेषे, हस्तोत्तराभिः नक्षत्रेण-हस्तोपलक्षितोत्तगनक्षत्रेण-उत्तराफाल्गुनीनक्षत्रेण सहयोगमुपगते सम्बन्धं प्राप्ते चन्द्रे सति प्राचीनगामिन्यांपूर्वदिग्भागगामिन्यां छायायाम-अपराह्नकाले व्यक्तायां: स्पष्टायाम्-अशिष्टायां चतुर्थमहरलक्षणायां पौरुष्यां अपानकेन जलपानरहितेन षष्ठेन भक्तेन-उपवासद्वयरूपेण भगवान् महावीरः दक्षिणेन हस्तेन दक्षिण-दक्षिणभागस्थं वामेन-वामहस्तेन वाम-वामभागस्थं पञ्चमुष्टिकं,पञ्चमुष्टयो यस्मिस्तं लोच-लुश्चनं कृत्वा सिद्धानां नमस्कारं करोति । कृत्वा-"सर्व सकलं मे-मम पापकर्म प्राणातिपातादि लक्षणंसावद्यकर्म अकरणीयम् अकर्तव्यम्" इति कृत्वा इति ज्ञ-परिजया ज्ञात्वा प्रत्याख्यान-परिज्ञयाप्रत्याख्याय सिंहवृत्त्या सामायिकं चारित्रं प्रतिपद्यते स्वीकरोति-गृह्णाति । तस्मिन् समये च खलु देवासुरपरि
प्रथम मास मार्गशीर्ष था, प्रथम पक्ष-मार्गशीर्ष कृष्णपक्ष था, उस मार्गशीर्ष कृष्णपक्ष की दशमी तिथि में, सुव्रत नामक दिन में, विजयनामक मुहूर्त में, हस्तनक्षत्र से उपलक्षित उत्तरा नक्षत्र अर्थात् उसराफाल्गुनी नक्षत्र के साथ चन्द्रमा का योग होने पर, छाया जब पूर्व दिशाकी ओर जा रही थी, अर्थात् अपराह्न के समय में, एक प्रहर जब शेष था, अर्थात् दिनके चौथे प्रहर में, जलपान-रहित (चौवीहार) षष्ठभक्त के साथ, भगवान् महावीरने दाहिने हाथ से दाहिनी ओर का ओर बायें हाथ से बायीं और का पंचमुष्टिक लोच कर के सिद्धोंको नमस्कार किया। नमस्कार करके 'मेरे लिये समस्त प्राणातिपात आदि पाप-सावद्यकर्म अकर्तव्य हैं' इस प्रकार
भगबुतः पञ्चमौष्टिकलोचः, सामायिकचारित्रप्रतिबार पत्तिश्च ।
॥०७८॥
(शुरातli Ras) या तो, प्रथम पक्ष मे-भागश२-(२४) भासन पक्षनी (ही) इसम ती, सुनत નામના એ શુભ દિવસના વિશે વિજય નામના મુહૂર્તમાં હસ્ત નક્ષત્રથી ઉપલક્ષિત ઉત્તરા નક્ષત્રમાં-એટલે કે ઉત્તરાફાગુની નક્ષત્રની સાથે ચન્દ્રનો વેગ થતાં પડછાયે જ્યારે પૂર્દિશામાં પડતું હતું ત્યારે એટલે કે સાંજના સમયે,
જ્યારે દિવસને એક પહેાર બાકી હતા ત્યારે એટલે કે દિવસનાં ચોથા પહેરે, નિર્જળ ષષ્ઠભક્તની (છઠની) સાથે (બે ઉપવાસમાં પાણીને પણ ન્યાય કરીને) ભગવાને જમણા હાથે જમણી બાજુના અને ડાબા હાથે ડાબી બાજુના પંચમુષ્ટિક લેચ કરીને (માથાના સધળા વાળ પાંચ મુઠીથી ઉખેડીને) સિદ્ધ પરમાત્માને નમસ્કાર કર્યા. નમસ્કાર કરીને મારે થઇ માટે સમસ્ત પ્રાણાતિપાત આદિ અઢારે પ્રકારનાં પાપ-સાંવધ કર્મ અકર્તવ્ય છે.” આ પ્રમાણે પરિણાથી જાણીને અને તેની
॥१४२॥
SEESwww.jainelibrary.org