________________
श्रीकल्प
॥१४६॥
प्रभुविरहे
धारा विव वहिउमारभीअ, पहुचरग्गजो अरिमर्पणो नंदिवद्धणो नरिंदो पक्खलंताऽऽभरणो पडतपसूणसमूहो छिण्णाजोगहो विव विगयचेयणो अवणियले सव्वंगेण धसत्तिपडिओ, त दट्टणं सव्वे सामंतप्पभियोऽवि समंतओ अवणियले कल्पनिवडिया। तएणं विलोणचेयणो नंदिवद्धणो भूवो कहंपि चेयणायारेण सीयलोवयारेण चेयणं णीोऽवि अईव मञ्जरी वहिओ भवीअ, निरंतरई सिउसिणसलिलोच्छलियधारामोयणाई लोयणाई पमज्जिय पज्जदुक्खभायणं सयमप्पा
टीका ५ णमेव निंदीअ-धी! धी! अम्हाणं पावविवाग, अमू बंधुविरहो पागसासणी असणीविव अम्हे णिहणइ । एवं दुस्सहपहुविरहदुक्खेण विष्णो पयाभिणंदणो णदिवद्धणो राया मुत्तकंठमाकंदी। अस्सा हथिण्णेऽवि अस्मई पमुंचमाणा अत्थोगसोगमाइणो भवी। तयाणि नवमरेहि मऊरेहिवि नचं विसरियं, विडविणो कुसुमाइं चईअ, काणणविहरणपरायणहरिणा उपात्ताई तणाई, कणभक्खिणो पक्खिणो य आहारं परिहरी। एवं सम्वेसु पाणिसु पहुधिरहविहुरेसु सो णरवरो पहुं चेयसा चिंतमाणो तो एवं वयासी-जत्थ तत्थ य सधस्थ तुम चेवावलोय ए विउत्तोसित्ति तुं वीर! दुक्खाएवाणुमिज्जइ" ॥१॥ एवं भासमाको नन्दिवद्धनो राया सणितं पटिओ ।मु०७९॥ छाया--ततः खलु श्रमणो भगवान् महावीरः इममेतद्रपमभिग्रहमभिगृह्य व्युत्सुष्टकायः त्यक्तदेहः
नन्दिवर्षमुहर्तशेष दिवसे 'कुर्मार' ग्रामं प्रस्थितः।
नादीनां ततः खलु यावत् श्रीवर्धमानस्वामी नयनपथगामी आसीत् तावन्नन्दिवर्धनप्रमुखाः उन्मुखा जनाः निज- विलापनिजलोचनपुटैः प्रभुदर्शनामृतं पिबन्तः प्रहृष्यन्त आसन्। अथ च प्रभुर्यथा यथा दृष्टिसरणितो विभकृष्टो जातः,
वर्णनम् ।
मू०७९॥ मूल का अर्थ 'तएणं' इत्यादि । तत्पश्चात् श्रमण भगवान् महावीर इस प्रकार के इस अभिग्रह को ग्रहण करके शरीर की शुश्रूपा और ममता का त्याग किये हुए एक मुहूर्त दिन शेष रहने पर 'कुर्मार' ग्राम की ओर विहार किये।
तत्पश्चात् जब तक श्री वर्धमान स्वामी नयनपथगामी थे-दिखाई देते रहे, तब तक नन्दिवर्धन आदि ___ सबजन अपने-अपने नयनपुटों से प्रभु-दर्शन का अमृत-पान करते हुए हर्षित रहे; किन्तु प्रभु ज्यों ज्यों
भूलन। मथ-.'तएणं' इत्यादि. भाव। माना मान धारण ४री शरीरनी शुश्रा भभताना ત્યાગ કર્યો. તે જ દિવસે છેલ્લાં મુહૂર્તમાં ભગવાન કુર્માર” ગામ તરફ ચાલી નીકળ્યા.
होना ॥१४६॥ જ્યાં સુધી ભગનાન દષ્ટિગોચર થયાં ત્યાં સુધી નંદિવર્ધન વગેરે સ્વજનોએ અનિમેષ દૃષ્ટિએ ટગર ટગર જ જોયા કર્યું તે પ્રભુના દશનામૃતનું પાન કરતાં હર્ષિત રહ્યાં. પરંતુ જ્યારે પ્રભુ દષ્ટિ-મર્યાદાથી દેખાવા બંધ થતા હોય
Jain Education
C
ational
For Private & Personal Use Only
www.jainelibrary.org