________________
श्रीकल्प
कल्पमञ्जरी टीका
॥१३९॥
तए णं सकप्पमुद्दा चउसट्ठीवि इंदा सव्वे देवा य देवीओ य भगवं "जयउ भयवं! पालउ समणधम्म, नासउ मुक्कझाणण अढविहकम्मसत्त, पराजयउ रागद्दोसमल्लं, आरोहउ मोक्खसोहं" इच्चाइरूवेण अभिगंदमाणार अभिथुणमागार आगासे जयज्झुणि कुणमाणारजामेव दिसि पाउन्भूया तामेव दिसि पडिगया।
तएणं समणे भयव महावीरे मित्तणाइणियगसयणसंबंधिपरियणं पडिविसज्जेइ, सयं च इमं एयाख्वं अभिग्गहं अभिगिण्हइ-"जमहं वारसवासाइं वोसहकाए चत्तदेहे जे केइ दिव्या वा माणुस्सा वा तेरिच्छिया वा उपसग्गा समुप्पजिस्सति ते सम्म सहिस्सामि खमिस्सामि तितिक्विस्सामि अहियाइस्सामि नो णं कस्सवि साइज इच्छिस्सामि" ति। ॥०७८॥
छाया-तस्मिन् काले तस्मिन् समये यः स हैमन्तानां प्रथमो मासः प्रथमः पक्षः मार्गशीर्षबहुल:, तस्य खलु मार्गशीर्षबहुलस्य दशम्यां तिथौ सुत्रते दिवसे विजये मुहूर्ते हस्तोत्तराभिः नक्षत्रेण चन्द्रे योगमुपगते प्राचीनगामिन्यां छायायां व्यक्तायां पौरुष्यां षष्ठेन भक्तेन अपान केन भगवान् महावीरः दक्षिणेन दक्षिणं वामेन वामं पञ्चमुष्टिकं लोचं कृत्वा सिद्धानां नमस्कारं करोति, कृत्वा 'सा मे अकरणीयं पापकर्म' इति कृत्वा सिंह
मूल का अर्थ-'तेणं कालेणं' इत्यादि-उस काल और उस समय में, जो हेमन्त का प्रथम मास था, प्रथम पखवाड़ा था अर्थात् मार्गशीर्ष का कृष्णपक्ष था, उस मार्गशीर्ष कृष्ण पक्ष की दशमी तिथि में, सुव्रत दिन में, विजय मुहूर्त में, उत्तराफाल्गुनी नक्षत्र के साथ चन्द्रमा का योग होने पर, छाया जब पूर्व की ओर जा रही थी, और जब दिन का एक पहर शेष रह गया था, ऐसे समय में, निर्जल षष्ठभक्त (चोवीहारबेला) के साथ भगवान महावीर ने, दाहिने हाथ से दाहिनी तरफ का और बांये हाथ से बायी तरफ का पंचमुष्टिक लोव करके सिद्धों को नमस्कार किया। नमस्कार करके 'मेरे लिए समस्त पापकर्म अकरणीय है।
भनी अर्थ - 'तेणं कालेणं' Ut. a sna मने ते समय भन्त ऋतु (शिया)ना प्रथम भासन પ્રથમ અઠવાડિયું ચાલી રહ્યું હતું. એ માગશર (ગુજરાતી કારતક) માસ હતો અને વદીનું પખવાડિયું હતું. આ માગશર (ગુ. કારતક મહિનાની વદી દશમના સુત્રતા દિવસે, વિજય મુહૂ, ઉત્તરા ફાલગુની નક્ષત્રનો ચંદ્રમાને વેગ થતાં છાયા જ્યારે પૂર્વ દિશા તરફ ઢળી રહી તે વખતે (સાંજના પહોર) જ્યારે દિવસને એક પહોર બાકી રહ્યો હતો તે સમયે છડને ઉપવાસ કરીને જમણા હાથે જમણી તરફના અને ડાબા હાથે ડાબી તરફના વાળનું પંચમુષ્ઠિ લેચ કરીને સિદ્ધ ભગવાનને શ્રી મહાવીર દેવે નમસકાર કર્યો. નમસ્કાર કરી કહ્યું કે “હવેથી કોઈ પણ પ્રકારનાં
शक्रादिदेवेन्द्रकृतं
भगवतोमा भिनन्दनम् र भगवतोडभियाग्रहंच। सू०७८॥
॥१३९॥
તે
Jain Education national
For Private & Personal Use Only
www.jainelibrary.org