________________
श्रीकल्प
मृत्रे ॥१२२||
कल्पमञ्जरी
टीका
ततः नन्दिवर्धनस्य श्रीवीरोक्तस्वीकरणानन्तरं खलु श्रमणो भगवान् महावीरः तत्र-तस्मिन्-गृहवासे वसन् नित्यं प्रतिदिनम् कायोत्सर्ग कुर्वन् ब्रह्मचर्य पालयन् स्नानं शरीरशोभां च वर्जयम्=त्यजन् प्रामुकैपणीयेन-निर्दोषेण अशनादिना शरीरयात्रां-शरीरस्थितिं निर्वहन् सम्पादयन् विशुद्धध्यानं धर्मध्यानं ध्यायन् कुर्वन् भावमनिवृत्या भावमनिवदाचरणेन-यथा-तथा येन-तेन प्रकारेण एक वर्षम् अगारवासे-गृहवासेऽवसत अतिष्ठत् ॥मू०७४॥
मूलम्--तेणं कालेणं सेणं समएणं लोगंतियदेवाणं सपरिवाराणं आसणाई चलंति। तए णं ते देवा भगरओ निक्वमणाभिप्पायं श्रोहिणा आभोगिय भगवओ अंतिए आगमिय आगासे ठिच्चा भयवं वंदमाणा नमसमाणा एवं वयासी-जय जय भगवं! बुज्झाहि लोगनाह ! सबजगजीवरक्खणदयट्टयाए पवत्तेहि धम्मतित्थं, जं सबलोए सबपाणभूयजीवसत्ताणं खेमंकरं आगमेसिभदं च भविस्सइ-त्ति । जं संयंबुद्धस्सवि भगवओ अभिणिक्खमणत्थं देवाणं कहणं तं तेसिं देवाणं जीयकप्पं ।
तया णं समणे भगवं महावीरे संवच्छरदाणं दलइ, तं जहा पुवं मूराम्रो जाव जामं अट्ठसयसहस्साहियं एग कोडि एगदिवसेणं दलइ । एवं एगम्मि संवच्छरे तिन्नि कोडीसयाई अढासीई कोडीओ असीई सयसहस्साई (३८८८००००००) सुवण्णमुद्दाणं भगवया दिष्णाई । तए णं से नंदिवद्धणे राया भगवओ अभिणिक्खमणमहोच्छवं करे।
महावीरस्य
निश्चय म ज्ञातित्वेन
वर्षद्वयं गृहस्थावासेऽवस्थानम्।
श्रीवीर भगवान् का कथन नन्दिवर्धन द्वारा स्वीकार कर लेने पर श्रमण भगवान् महावीर गृहवास में बसते हुए प्रतिदिन कायोत्सर्ग करते हुए, ब्रह्मचर्य पालते हुए, स्नान एवं शरीरशोभा का त्याग करते हुए, निर्दोष अशन-पान आदि से शरीरयात्रा का निर्वाह करते हुए भावमुनि के समान आचरण कर के जैसे-तैसे एक वर्ष तक गृहवास में रहे । ॥ मू०७४ ॥
॥१२२॥
મોટાભાઈ નન્દિવર્ધને પ્રભુના કથનને સવીકારતાં, શ્રમણ ભગવાન મહાવીર સંસારમાં રહેવા છતાં સાધુચય કરવા લાગ્યા દરરોજ કાત્સગ કરતાં, બ્રહ્મચર્યનું પાલન કર મi, શરીરશેભા વધારનારાં સાધનો અને સ્નાનને ત્યાગ કર્યો, નિર્દોષ આહાર-પાણી વિગેરેથી શરીરને નીમાવતા. આ પ્રમાણે ધમ ધ્યાન કરતાં ભાવમુનિના (મુનિની ભાવનાવાળા) જેવું આચરણ કરતાં ભગવાનનું એક વર્ષ તે સંસારમાં પસાર થયું. (સૂ૦૭૪ )
or Private&Personal use Ont
Cosww.jainelibrary.org