________________
श्रीकल्पसूत्रे
॥१२१॥
ALLA
अक्षरशः सत्यं =यथार्थम्, परन्तु मम आग्रहेण = अनुरोधेनापि युष्माभिः द्वे वर्षे = वर्षद्वयं यावत् गृहवासे अवश्यं वस्तव्यम् = वासः कर्त्तव्य इति ।
ततः खलु निश्चयज्ञानी= 'वर्षद्वयावधि मम संसारवासोऽवशिष्टोऽस्ति' इति अवधिज्ञानेन निश्चयज्ञानवान् भगवान श्रीवीरः निजभ्रातुः नन्दिवर्धनस्य एवम् = इमं पूर्वोक्तम् अर्थ=विषयं श्रुत्वा = सामान्यतः श्रवणगोचरीकृस्य निशम्य = हृदि विशेषतोऽवधार्य एवम् = अनुपदं वक्ष्यमाणं वचनम् अवादीत्-यदि एवम् भवान् कथयति तदा द्वे वर्षे यावत् = वर्षद्वयपर्यन्तं गृहवासे वसामि किन्तु - अद्यप्रभृति = अथाऽऽरभ्य गृहे मन्निमित्तो = मदर्थः आरम्भः =ओदनादिपचनक्रिया समारम्भः = तद्विशिष्टपचनक्रिया वा नो करणीयः, अहं साधुवृत्या - मुनिजनवदाचरणेन स्थास्यामि=निवत्स्यामि । ततो नन्दिवर्धनो राजा तत् = श्रीवीरवचनं प्रतीच्छति = स्वीकरोति ।
।
आग्रह से भी आप को दो वर्ष तक गृहवास में अवश्य रहना चाहिए ।
तब निश्चयज्ञानी अर्थात् ' दो वर्ष तक मेरा संसार वास शेष है' ऐसा अवधिज्ञान से जानने वाले भगवान् श्रीवीरने अपने भाई नन्दिवर्धन की इस बात को सुनकर तथा हृदय में विशेषरूप से धारण कर के इस प्रकार कहा - अगर आप ऐसा कहते हैं तो दो वर्ष तक गृहवास में रहता हूँ, किन्तु आज से घर में मेरे निमित्त आहारादि का पचन - पाचन - रूप आरंभ-समारंभ नहीं होना चाहिए । मुनियों जैसी
चर्या से निवास करूँगा । तब नन्दिवर्धन राजाने वीर भगवान् के वचनों को स्वीकार किया ।
だ
પણ મારા અનુધ ગ્રહથી મારા દુઃખને હળવુ કરવા પણ તમારે એ વર્ષે સંસારમાં અવશ્ય ખે‘ચી
अढवले. "
નિશ્ચયજ્ઞાની પ્રભુએ જ્ઞાનના પ્રભાવે જોયુ કે હજી એ વષઁ સુધી મારે સંસારમાં રહેવાનુ ખાકી છે, ત્યારે પેાતાના ભાઈ નન્દિવધ નની આ વાતને પાછી ન ઠેલતાં હૃદયમાં વિશેષરૂપે ધારીને કહ્યું —“ વિડિલ બધું ! આપની જે એમ ઇચ્છા છે તે બે વર્ષ સુધી હુ' ગૃહવાસમાં તે રહીશ, પણ આજથી ઘરમાં મારા નિમિત્તે આહાર વિગેરેના પચન-પાચન રૂપ આરંભ-સમારંભ થવા જોઇએ નહિ. હું મુનિઓ જેવી ચર્ચાથી નિવાસ કરીશ, કાળાં વાદળામાં દૃશ્યમાન થતી તેજરેખા જેવી પ્રભુની વાણી સાંભળી રાજા નન્તિવનને ટાઢક વળી અને એટલેથી સતાષ માની પ્રભુનાં આ વચનાના સ્વીકાર કર્યાં.
For Private & Personal Use Only
Jain Educatiomation
WHY BIRKE
कल्प
मञ्जरी टीका
अभिनिष्क्र मणार्थ भगवतो नन्दिवर्ध
नेन सह
संवादः
।।१२१॥
www.jainelibrary.org.