________________
श्री कल्पमूत्रे ॥११३॥
KERRAKECHA
राशन
इति वा द्वे नामधेये । नव्याः कौशिकगोत्रायाः 'शेषवती' इति वा, 'यशस्वती' इति वा द्व नामधेये अभूताम् । श्रमणस्य खलु भगवतो महावीरस्य अम्वापितरौ पार्श्वपत्यीयौ श्रमणोपासकौ चापि अभूताम् । तौ खलु बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयित्वा अपश्चिमया मारणान्तिक्या संलेखनया जोषणया जोषितशरीरौ कालमासे कालं कृत्वा द्वादशे अच्युते कल्पे देवतया उपपन्नौ ततः खलु महाविदेहे सेत्स्यतः || सू०७३।। टीका -' तए णं समणं' इत्यादि । ततः = तदनन्तरं खलु तं श्रमणं भगवन्तं महावीरम् उन्मुक्तबालभावं=त्यक्तवाल्यावस्थं, विज्ञातपरिणतमात्रं = परिपक्वविज्ञानं, नवाङ्गसुप्तप्रतिबोधितं श्रोत्रद्वयं चक्षुर्द्वयं घ्राणद्वयं
उनकी काsuunia की लड़की के दो नाम थे - अनवद्या और प्रियदर्शना। उनकी दौहित्री (नातिन) कौशिक - गोत्र की थी। उसके दो नाम थे— शेषवती और यशस्त्रती ।
श्रमण भगवान् महावीर के माता-पिता पार्श्वापत्यीय (पाश्वनाथ के अनुयायी) श्रमणोपासक थे । वे दोनों बहुत वर्षों तक श्रमणोपासक पर्याय को पालकर अर्थात् श्रावक - अवस्था में रहकर अन्तिम समय में होने वाली मारणान्तिक-संलेखना - जोषणा से शरीर को जोषित करके, मृत्यु के अवसर पर काल करके बारहवें अच्युत नामक देवलोक में देवरूप से उत्पन्न हुए। वहाँ से च्यव कर वे महाविदेह में सिद्ध होंगे ||०७३ || टीका का अर्थ - ' तरणं' इत्यादि । तदनन्तर श्रमण भगवान् महावीर को बाल्य-वय को पार किया हुआ,
તેમના પત્ની યશોદાનુ' ગાત્ર “કૌડિન્ય” હતું. ભગવાનની કાશ્યપગોત્રી દીકરીના એ નામ (२) प्रियदर्शना भने प्रियदर्शनानी पुत्री शिगोत्री हुती. या होडीत्रीना में नाम (२) यशस्त्रती..
હતા (૧) અનવદ્યા, तां – (१) शेषवती,
ભગવાનના માતા-પિતા પાર્સ્થાપીય (પાર્શ્વનાથ ભગવાનના અનુયાયી) શ્રમણેાપાસક હતાં. આ બન્ને જણાએ, વર્ષો સુધી, શ્રાવકપર્યાયનુ યથાર્થ પાલન કરી, અંતિમ-સમયે મારણાન્તિક સ ́લેખણાનુ સેવન કર્યું', કાલ આવ્યે કાલ કરી, વારમા અચ્યુત નામના દેવલોકમાં દેવપણે તે ઉત્પન્ન થયાં. ત્યાંથી ચવી, મહાવિદેહ ક્ષેત્રમાં આવી, त्यां ते क्षेत्र, सिद्ध थशे. (सू०७३)
टीने अर्थ – 'तपणं' इत्यादि. त्यार माह श्रमषु भगवान महावीरने, मास्यावस्था पसार ऊर्जा पछी में अन
For Private & Personal Use Only
Jain Education International
凍
कल्पमञ्जरी टीका
भगवतः स्वजनवर्णनम् .
॥११३॥
www.jainelibrary.org