________________
कल्प
श्रीकल्प
मृत्रे ॥१०१॥
मञ्जरी
कलाचायः प्रभोः श्रीवधमानस्वामिनः शोभनम् प्रशस्तम् आगमनम् अवगम्य बुद्ध्वा प्रसन्ना सन्तुष्टः उच्चासनम् अध्यासीनः आश्रितः अहीनप्रमोदपीन: अमन्दानन्दपुष्टः अधुनैव-इदानीमेव तरलतरहार: अनुपमहारधारक: अनुगतपरिवारम्परिजनमहितः, राजकुमार सिद्धार्थनृपपुत्रः भासमानः गाम्भीर्यादिगुणैः शोभमानः वर्द्धमानः तदाख्यः कुमारो मम अन्तिके-पाचे आगमिष्यति-इति कृत्वा इति बुवा, तत्पतीच्छां श्रीमहावीरागमनवाटनिरीक्षणम् अकरोत्=कृतपान । किन्तु खण्डितकलामण्डितः अल्पकलाभिज्ञः पण्डितः किम् अखण्डकलामण्डितं= सकलकलाभिज्ञं तं श्रीवर्धमानस्वामिनं पुरुषोत्तम पुरुषश्रेष्ठं सकला-नवद्य-विद्या-ऽधिष्ठात-देवता-विधेय-चन्दन सर्वसमीचीनविद्याऽधिपतिदेवताकर्तव्यवन्दनं-सरस्वत्याऽपि वन्दनीयं त्रिशलानन्दनं त्रिशलापुत्रं भगवन्तं पाठयितुं शिक्षयितुं शक्नुयात ? अपि तु न शक्नुयात् , तस्य स्वतः संबुद्धत्वात, अमुमेवार्थ प्रकारान्तरेणाहपरिशुदं काञ्चनं स्वर्ण किं शोध्येत १ अपि तु न शोध्येत, स्वतः परिशुद्धत्वात्, आम्रतरुः आम्रवृक्षः तोरणैः
टीका
कलाचार्य
स्य भगवदागमनप्रतीक्षा.
आगमन जानकर प्रसन्न हुआ और ऊँचे आसन पर बैठा हुआ वह हर्ष की तीव्रता से फूल उठा-पुष्ट हो गया। अद्वितीय हार के धारणहार, गंभीरता आदि गुणों से सुशोभित, सिद्धार्थ महाराज के पुत्र राजकुमार वर्धमान अभी-अभी परिवार सहित मेरे समीप आएँगे, इस प्रकार विचार कर कलाचार्य उनके आने की बाट जोहने लगा।
किन्तु थोड़ी-सी कलाओं का ज्ञाता पंडित, समस्त कलाओं में निपुण, पुरुषों में उत्तम, सब श्रेष्ठ विद्याओं के अधिपति देवता के द्वारा भी वन्दनीय, अर्थात् सरस्वती के द्वारा भी स्तवनीय त्रिशलानन्दन भगवान् को क्या पढ़ाने में समर्थ हो सकता था ?, अर्थात्-नहीं हो सकता था, क्यों कि वे तो स्वयंसंबुद्ध थे। इसी अर्थ को दूसरे प्रकार से कहते हैं-पूर्ण रूप से शुद्ध स्वर्ण को क्या शोधा जाता है ? नहीं
॥१०॥
હર્ષની તીવ્રતાથી કૂલી ગયાં. અનુપમ હારને ધારણ કરનાર, ગંભીરતા આદિ ગુણોથી સુશોભિત, સિદ્ધાર્થ મહાઆ રાજાના પુત્ર, રાજકુમાર વર્ધમાન હમણાં જ પરિવાર સાથે મારી પાસે આવશે એ વિચાર કરીને કલાચાર્ય તેમના
આગમનની રાહ જોવા લાગ્યાં. પણ થોડી એવી કળાઓ જાણનાર પંડિત, સમસ્ત કળાઓમાં નિપુણ, પુરુષોમાં ઉત્તમ, બધી શ્રેષ્ઠ ઘાઓના અધિપતિ દેવતા વડે પણ વન્દનીય, એટલે કે સરસ્વતી દ્વારા પણ સ્તવનીય ત્રિશલાનન્દન ભગવનાને ભણાવવાને શું શક્તિમાન થઈ શકતા હતા. આજ અર્થ બીજી રીતે દર્શાવે છે. શું શુદ્ધ તદન સેનાને
Jain Education
Scional
F
w.jainelibrary.org.