________________
कल्पमञ्जरी टीका
किम् ? इत्याह-आश्चर्यम्=विस्मयकरम् इदम् , यत् एतेन=अनन दुग्यमुखेन सुकुमारेण तोगलेन बालेन एतादृशी=
चेतश्चमत्कारिणी विद्या कुतः कस्मात्-जनात शिक्षितान्बुद्धिविषयीकृता, मम मनसि यः संदेहः संशयः चिरश्रीकल्प
कालात् आसीत् , यश्च संदेहो न केनापि जनेन अद्यपर्यन्तम् अद्यावधि निवारितः दूरीकृतः, स सर्वःसंदेहः अध
अस्मिन् दिवसे अनेन श्रीवर्धमानेन चालेन निवारितः, एतत् वक्ष्यमाणं सत्यम् यथार्थम् , यत् महापुरुषे विशि॥१०८॥ ष्टपुरुषे एतादृशाः चित्तचमत्कारका गुणा भवन्त्येव-जायन्त एव, अस्य बालस्य कीदृशं गाम्भीर्यम् गम्भीरता,
यत् एतादृशगुणगणसम्पन्नोऽपि-चित्तचमत्कारकगुणसमूहवानपि एषः श्रीवर्धमानो बालः अत्र-मन्निकटे पठितुं शिक्षा ग्रहीतुं समागतः। सत्यम् यथार्थ यत्-अर्धभृतः अर्द्धदेशावच्छेदेन जलसहितो घटः, शब्दं करोति, न तु पूर्ण: मुखपर्यन्तं जलभृतः, दुर्बल: बलरहित एवं जनः चीत्करोति-चीत्कारं करोति न तु पूर्णः। कांस्य-कांस्यपात्रं गुञ्जति शब्दं करोति, किन्नु कनक-सुवर्ण न गुञ्जति, एवमेव महापुरुषाः उत्तमपुरुषाः निजमहिमानं है कि इस दुधमुंहे कोमल बालक ने ऐसी चित्त में चमत्कार करने वाली विद्या किस मनुष्य से सीखी है ?. मेरे मन में जो शंका बहुत समय से बनी हुई थी और आजतक जिस शंका का किसी ने भी समाधान नहीं किया था, वह सब शंका आज बालक वर्धमान ने दूर कर दी। यथार्थ ही है महापुरुषों के गुण चिन में चमत्कार उत्पन्न करने वाले होते ही हैं। इस बालक की गंभीरता कैसी है कि चमत्कारिक
गुणों के समूह से सम्पन्न होने पर भी यह मेरे पास शिक्षा ग्रहण करने के लिए चला आया। यह म ठीक ही कहा जाता है कि, आधा भरा हुआ घड़ा ही आवाज करता है पूरा भरा नहीं; दुर्बल जन ही
चिल्लाते हैं शूर नहीं; कांसा बजता है, किन्तु स्वर्ण नहीं वजता। इसी प्रकार महापुरुष अपनी महिमा को प्रकाशित नहीं करते! આવી વિદ્યા કયા મનુષ્ય પાસેથી શીખી છે? મારા મનમાં આજ સુધી જે શંકા રહેલ હતી અને આજ સુધી જે શંકાનું કેઈએ પણ સમાધાન કર્યું ન હતું, તે બધી શંકાઓનું જ બાળક વર્ધમાને નિવારણ કરી નાખ્યું. યથાર્થ જ છે કે મહાપુરુષમાં આવા ચિત્તમાં ચમત્કાર ઉત્પન્ન કરનારા ગુણ હોય છે જ, આ બાળકની ગંભીરતા કેટલી બધી
છે કે ચમત્કારિક ગુણોના સમૂહવાળે હોવા છતાં પણ તે મારી પાસે વિદ્યા પ્રાપ્ત કરવા માટે ચાલ્યો આવે છે. ડી એ બરાબર જ કહેલ છે કે અધુરે ઘડેજ અવાજ કરે છે પૂર ભરેલો અવાજ કરતું નથી, દુર્બળ માણસ જ છે વધારે ગજે છે શૂર નહીં, કાંસુ વાગે છે સુવર્ણ નહીં, એજ પ્રમાણે મહાપુરુષ પિતાની મહત્તાને જાહેર કરતાં નથી.
भगवत्कृतशक्रपश्नोतरकरणेन कलाचार्यस्य मनोविचारः।
॥१०८॥
Paliww.jainelibrary.org