________________
श्रोकल्पसूत्रे ॥१०९॥
स्वमहत्त्वं न प्रकाशयन्ति=न प्रकटयन्ति । ततः तदनन्तरम् स शक्रो देवेन्द्रो देवराजो निजं= स्वकीयम् इन्द्ररूपम् प्रकटय्य = प्रकाश्य, सकल गुगनीर निवेः = सर्वगुणसमुद्रस्य महावीरप्रभोः = महावीरस्वामिनः, अतुलबलवीर्यबुद्धिप्रभुत्वं= तुलनार हितवलपराक्रमबुद्धिनैपुण्यम्, तत्र स्थितान् जनान् पर्यचाययत् = ज्ञापितवान् यत् श्रयं पुरस्थितः सकलगुणालवालः- सकलानां सर्वेषां गुगानां = दयादाक्षिण्यादीनाम् श्रालवालः सुकुमारो वालः साधारणो नास्ति, किन्तु - सर्वशास्त्रपारीणः = सर्वशास्त्रपारङ्गतः, तथा - सर्वजगज्जीत्रयोनिरक्षणपरायणः - सर्वेषु जगत्सु या जीवानां=प्राणिनां योनयो=मनुष्यादियोन यस्तासां रक्षणे रक्षायां परायणः तत्परः, श्रीवर्धमानः = तदाख्यः चरमतीर्थकरः = अन्तिमचतुविंशतितमतीर्थकरः अस्ति = विद्यत इति ।
ततः=श्रीवीरपरिचयख्यापनानन्तरं खलु स शक्रो देवेन्द्रो देवराजः भ्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्याः दिशः =यां दिशमाश्रित्य प्रादुर्भूतः तामेव दिशं प्रतिगतः = परानृत्य गतः । तत्पश्चात् शक्र देवेन्द्र देवराज ने अपने इन्द्र-रूप को प्रकट करके समस्त गुणों के समुद्र भगवान् महावीर के अतुल बल, वी द्धि और प्रभुता का वहाँ स्थित जनों को परिचय कराया कि - यह दयादाक्षिण्य आदि सब गुणों के आलवाल (क्यारी) सुकुमार बाल सामान्य नहीं हैं, किन्तु समस्त शास्त्रों के पारगामी तथा सारे संसार में जीत्रों की जो मनुष्यादि योनियाँ हैं, उनकी रक्षा करने में तत्पर श्रीवर्धमान - नामक अन्तिम - वौबीसवें तीर्थंकर हैं । श्रीवर भगवान् का परिचय देने के पश्चात् शक्र देवेन्द्र देवराज ने श्रमण भगवान महावीर को वन्दन किया, नमस्कार किय वन्दना - नमस्कार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले गये । ત્યાર બાદ શક દેવેન્દ્ર દેવરાજે પોતાના ઈન્દ્રનાં રૂપને પ્રગટ કરીને, સમસ્ત ગુણેાના સાગર, ભગવાન મહાવીરના અતુલ બળ, વી, બુદ્ધિ અને પ્રભુતાને ત્યાં આવેલ માણસોને પરિચય કરાવ્યેા કે या हया, દાક્ષિણ્ય-આદિ સઘળા ગુણેાનેા આલબાલ (ક્યારી) સુકુમાર બાળક સામાન્ય નથી, પણ સમસ્ત શાસ્ત્રોના પાર પામનાર તથા આખા સસારમાં જીવાની જે મનુષ્યાદિ ચાનીઓ છે, તેમની રક્ષા કરવાને સમથ શ્રી વર્ધમાન નામના અન્તિમ-ચાવીસમા તીર્થંકર છે,
શ્રીવીર ભગવાનને પરિચય આપ્યા પછી શક્ર દેવેન્દ્ર દેવરાજે શ્રમણ ભગવાન મહાવીરને વંદન કર્યાં, નમસ્કાર કર્યો, ખંદન-નમસ્કાર કરીને જે દિશામાં પ્રગટ થયાં હતાં એજ દિશામાં ચાલ્યા ગયાં.
Jain Education ational
कल्प
मञ्जरी टीका
शक्रण
भगवतश्वरमतीथ. करत्व
प्रकाशनम्.
॥१०९॥
ww.jainelibrary.org